बृहदश्व उवाच । आसीद्राजा नलो नाम वीरसेनसुतो बली । उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः ॥3-50-1॥ अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा । उपर्युपरि सर्वेषामादित्य इव तेजसा ॥3-50-2॥ ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः । अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः ॥3-50-3॥ ईप्सितो वरनारीणामुदारः संयतेन्द्रियः । रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम् ॥3-50-4॥ तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः । शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः ॥3-50-5॥ स प्रजार्थे परं यत्नमकरोत्सुसमाहितः । तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत ॥3-50-6॥ तं स भीमः प्रजाकामस्तोषयामास धर्मवित् । महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम् ॥3-50-7॥ तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ । कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः ॥3-50-8॥ दमयन्तीं दमं दान्तं दमनं च सुवर्चसम् । उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान् ॥3-50-9॥ दमयन्ती तु रूपेण तेजसा यशसा श्रिया । सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा ॥3-50-10॥ अथ तां वयसि प्राप्ते दासीनां समलंकृतम् । शतं सखीनां च तथा पर्युपास्ते शचीमिव ॥3-50-11॥ तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता । सखीमध्ये .अनवद्याङ्गी विद्युत्सौदामिनी यथा । अतीव रूपसंपन्ना श्रीरिवायतलोचना ॥3-50-12॥ न देवेषु न यक्षेषु तादृग्रूपवती क्वचित् । मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता । चित्तप्रमाथिनी बाला देवानामपि सुन्दरी ॥3-50-13॥ नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि । कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम् ॥3-50-14॥ तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात् । नैषधस्य समीपे तु दमयन्तीं पुनः पुनः ॥3-50-15॥ तयोरदृष्टकामो .अभूच्छृण्वतोः सततं गुणान् । अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः ॥3-50-16॥ अशक्नुवन्नलः कामं तदा धारयितुं हृदा । अन्तःपुरसमीपस्थे वन आस्ते रहोगतः ॥3-50-17॥ स ददर्श तदा हंसाञ्जातरूपपरिच्छदान् । वने विचरतां तेषामेकं जग्राह पक्षिणम् ॥3-50-18॥ ततो .अन्तरिक्षगो वाचं व्याजहार तदा नलम् । न हन्तव्यो .अस्मि ते राजन्करिष्यामि हि ते प्रियम् ॥3-50-19॥ दमयन्तीसकाशे त्वां कथयिष्यामि नैषध । यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित् ॥3-50-20॥ एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः । ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः ॥3-50-21॥ विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके । निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान् ॥3-50-22॥ सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता । हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे ॥3-50-23॥ अथ हंसा विससृपुः सर्वतः प्रमदावने । एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन् ॥3-50-24॥ दमयन्ती तु यं हंसं समुपाधावदन्तिके । स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत् ॥3-50-25॥ दमयन्ति नलो नाम निषधेषु महीपतिः । अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः ॥3-50-26॥ तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि । सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे ॥3-50-27॥ वयं हि देवगन्धर्वमनुष्योरगराक्षसान् । दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः ॥3-50-28॥ त्वं चापि रत्नं नारीणां नरेषु च नलो वरः । विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत् ॥3-50-29॥ एवमुक्ता तु हंसेन दमयन्ती विशां पते । अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद ॥3-50-30॥ तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते । पुनरागम्य निषधान्नले सर्वं न्यवेदयत् ॥3-50-31॥ बृहदश्व उवाच । दमयन्ती तु तच्छ्रुत्वा वचो हंसस्य भारत । तदा प्रभृति नस्वस्था नलं प्रति बभूव सा ॥3-51-1॥ ततश्चिन्तापरा दीना विवर्णवदना कृशा । बभूव दमयन्ती तु निःश्वासपरमा तदा ॥3-51-2॥ ऊर्ध्वदृष्टिर्ध्यानपरा बभूवोन्मत्तदर्शना । न शय्यासनभोगेषु रतिं विन्दति कर्हिचित् ॥3-51-3॥ न नक्तं न दिवा शेते हा हेति वदती मुहुः । तामस्वस्थां तदाकारां सख्यस्ता जज्ञुरिङ्गितैः ॥3-51-4॥ ततो विदर्भपतये दमयन्त्याः सखीगणः । न्यवेदयत नस्वस्थां दमयन्तीं नरेश्वर ॥3-51-5॥ तच्छ्रुत्वा नृपतिर्भीमो दमयन्तीसखीगणात् । चिन्तयामास तत्कार्यं सुमहत्स्वां सुतां प्रति ॥3-51-6॥ स समीक्ष्य महीपालः स्वां सुतां प्राप्तयौवनाम् । अपश्यदात्मनः कार्यं दमयन्त्याः स्वयंवरम् ॥3-51-7॥ स संनिपातयामास महीपालान्विशां पते । अनुभूयतामयं वीराः स्वयंवर इति प्रभो ॥3-51-8॥ श्रुत्वा तु पार्थिवाः सर्वे दमयन्त्याः स्वयंवरम् । अभिजग्मुस्तदा भीमं राजानो भीमशासनात् ॥3-51-9॥ हस्त्यश्वरथघोषेण नादयन्तो वसुंधराम् । विचित्रमाल्याभरणैर्बलैर्दृश्यैः स्वलंकृतैः ॥3-51-10॥ एतस्मिन्नेव काले तु पुराणावृषिसत्तमौ । अटमानौ महात्मानाविन्द्रलोकमितो गतौ ॥3-51-11॥ नारदः पर्वतश्चैव महात्मानौ महाव्रतौ । देवराजस्य भवनं विविशाते सुपूजितौ ॥3-51-12॥ तावर्चित्वा सहस्राक्षस्ततः कुशलमव्ययम् । पप्रच्छानामयं चापि तयोः सर्वगतं विभुः ॥3-51-13॥ नारद उवाच । आवयोः कुशलं देव सर्वत्रगतमीश्वर । लोके च मघवन्कृत्स्ने नृपाः कुशलिनो विभो ॥3-51-14॥ बृहदश्व उवाच । नारदस्य वचः श्रुत्वा पप्रच्छ बलवृत्रहा । धर्मज्ञाः पृथिवीपालास्त्यक्तजीवितयोधिनः ॥3-51-15॥ शस्त्रेण निधनं काले ये गच्छन्त्यपराङ्मुखाः । अयं लोको .अक्षयस्तेषां यथैव मम कामधुक् ॥3-51-16॥ क्व नु ते क्षत्रियाः शूरा न हि पश्यामि तानहम् । आगच्छतो महीपालानतिथीन्दयितान्मम ॥3-51-17॥ एवमुक्तस्तु शक्रेण नारदः प्रत्यभाषत । शृणु मे भगवन्येन न दृश्यन्ते महीक्षितः ॥3-51-18॥ विदर्भराजदुहिता दमयन्तीति विश्रुता । रूपेण समतिक्रान्ता पृथिव्यां सर्वयोषितः ॥3-51-19॥ तस्याः स्वयंवरः शक्र भविता नचिरादिव । तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः ॥3-51-20॥ तां रत्नभूतां लोकस्य प्रार्थयन्तो महीक्षितः । काङ्क्षन्ति स्म विशेषेण बलवृत्रनिषूदन ॥3-51-21॥ एतस्मिन्कथ्यमाने तु लोकपालाश्च साग्निकाः । आजग्मुर्देवराजस्य समीपममरोत्तमाः ॥3-51-22॥ ततस्तच्छुश्रुवुः सर्वे नारदस्य वचो महत् । श्रुत्वा चैवाब्रुवन्हृष्टा गच्छामो वयमप्युत ॥3-51-23॥ ततः सर्वे महाराज सगणाः सहवाहनाः । विदर्भानभितो जग्मुर्यत्र सर्वे महीक्षितः ॥3-51-24॥ नलो .अपि राजा कौन्तेय श्रुत्वा राज्ञां समागमम् । अभ्यगच्छददीनात्मा दमयन्तीमनुव्रतः ॥3-51-25॥ अथ देवाः पथि नलं ददृशुर्भूतले स्थितम् । साक्षादिव स्थितं मूर्त्या मन्मथं रूपसंपदा ॥3-51-26॥ तं दृष्ट्वा लोकपालास्ते भ्राजमानं यथा रविम् । तस्थुर्विगतसंकल्पा विस्मिता रूपसंपदा ॥3-51-27॥ ततो .अन्तरिक्षे विष्टभ्य विमानानि दिवौकसः । अब्रुवन्नैषधं राजन्नवतीर्य नभस्तलात् ॥3-51-28॥ भो भो नैषध राजेन्द्र नल सत्यव्रतो भवान् । अस्माकं कुरु साहाय्यं दूतो भव नरोत्तम ॥3-51-29॥ बृहदश्व उवाच । तेभ्यः प्रतिज्ञाय नलः करिष्य इति भारत । अथैनान्परिपप्रच्छ कृताञ्जलिरवस्थितः ॥3-52-1॥ के वै भवन्तः कश्चासौ यस्याहं दूत ईप्सितः । किं च तत्र मया कार्यं कथयध्वं यथातथम् ॥3-52-2॥ एवमुक्ते नैषधेन मघवान्प्रत्यभाषत । अमरान्वै निबोधास्मान्दमयन्त्यर्थमागतान् ॥3-52-3॥ अहमिन्द्रो .अयमग्निश्च तथैवायमपांपतिः । शरीरान्तकरो नॄणां यमो .अयमपि पार्थिव ॥3-52-4॥ स वै त्वमागतानस्मान्दमयन्त्यै निवेदय । लोकपालाः सहेन्द्रास्त्वां समायान्ति दिदृक्षवः ॥3-52-5॥ प्राप्तुमिच्छन्ति देवास्त्वां शक्रो .अग्निर्वरुणो यमः । तेषामन्यतमं देवं पतित्वे वरयस्व ह ॥3-52-6॥ एवमुक्तः स शक्रेण नलः प्राञ्जलिरब्रवीत् । एकार्थसमवेतं मां न प्रेषयितुमर्हथ ॥3-52-7॥ देवा ऊचुः । करिष्य इति संश्रुत्य पूर्वमस्मासु नैषध । न करिष्यसि कस्मात्त्वं व्रज नैषध माचिरम् ॥3-52-8॥ बृहदश्व उवाच । एवमुक्तः स देवैस्तैर्नैषधः पुनरब्रवीत् । सुरक्षितानि वेश्मानि प्रवेष्टुं कथमुत्सहे ॥3-52-9॥ प्रवेक्ष्यसीति तं शक्रः पुनरेवाभ्यभाषत । जगाम स तथेत्युक्त्वा दमयन्त्या निवेशनम् ॥3-52-10॥ ददर्श तत्र वैदर्भीं सखीगणसमावृताम् । देदीप्यमानां वपुषा श्रिया च वरवर्णिनीम् ॥3-52-11॥ अतीव सुकुमाराङ्गीं तनुमध्यां सुलोचनाम् । आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥3-52-12॥ तस्य दृष्ट्वैव ववृधे कामस्तां चारुहासिनीम् । सत्यं चिकीर्षमाणस्तु धारयामास हृच्छयम् ॥3-52-13॥ ततस्ता नैषधं दृष्ट्वा संभ्रान्ताः परमाङ्गनाः । आसनेभ्यः समुत्पेतुस्तेजसा तस्य धर्षिताः ॥3-52-14॥ प्रशशंसुश्च सुप्रीता नलं ता विस्मयान्विताः । न चैनमभ्यभाषन्त मनोभिस्त्वभ्यचिन्तयन् ॥3-52-15॥ अहो रूपमहो कान्तिरहो धैर्यं महात्मनः । को .अयं देवो नु यक्षो नु गन्धर्वो नु भविष्यति ॥3-52-16॥ न त्वेनं शक्नुवन्ति स्म व्याहर्तुमपि किंचन । तेजसा धर्षिताः सर्वा लज्जावत्यो वराङ्गनाः ॥3-52-17॥ अथैनं स्मयमानेव स्मितपूर्वाभिभाषिणी । दमयन्ती नलं वीरमभ्यभाषत विस्मिता ॥3-52-18॥ कस्त्वं सर्वानवद्याङ्ग मम हृच्छयवर्धन । प्राप्तो .अस्यमरवद्वीर ज्ञातुमिच्छामि ते .अनघ ॥3-52-19॥ कथमागमनं चेह कथं चासि न लक्षितः । सुरक्षितं हि मे वेश्म राजा चैवोग्रशासनः ॥3-52-20॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । नलं मां विद्धि कल्याणि देवदूतमिहागतम् ॥3-52-21॥ देवास्त्वां प्राप्तुमिच्छन्ति शक्रो .अग्निर्वरुणो यमः । तेषामन्यतमं देवं पतिं वरय शोभने ॥3-52-22॥ तेषामेव प्रभावेन प्रविष्टो .अहमलक्षितः । प्रविशन्तं हि मां कश्चिन्नापश्यन्नाप्यवारयत् ॥3-52-23॥ एतदर्थमहं भद्रे प्रेषितः सुरसत्तमैः । एतच्छ्रुत्वा शुभे बुद्धिं प्रकुरुष्व यथेच्छसि ॥3-52-24॥ बृहदश्व उवाच । सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् । प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥3-53-1॥ अहं चैव हि यच्चान्यन्ममास्ति वसु किंचन । सर्वं तत्तव विश्रब्धं कुरु प्रणयमीश्वर ॥3-53-2॥ हंसानां वचनं यत्तत्तन्मां दहति पार्थिव । त्वत्कृते हि मया वीर राजानः संनिपातिताः ॥3-53-3॥ यदि चेद्भजमानां मां प्रत्याख्यास्यसि मानद । विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥3-53-4॥ एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥3-53-5॥ येषामहं लोककृतामीश्वराणां महात्मनाम् । न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥3-53-6॥ विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति । त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥3-53-7॥ ततो बाष्पकलां वाचं दमयन्ती शुचिस्मिता । प्रव्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥3-53-8॥ अस्त्युपायो मया दृष्टो निरपायो नरेश्वर । येन दोषो न भविता तव राजन्कथंचन ॥3-53-9॥ त्वं चैव हि नरश्रेष्ठ देवाश्चाग्निपुरोगमाः । आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥3-53-10॥ ततो .अहं लोकपालानां संनिधौ त्वां नरेश्वर । वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥3-53-11॥ एवमुक्तस्तु वैदर्भ्या नलो राजा विशां पते । आजगाम पुनस्तत्र यत्र देवाः समागताः ॥3-53-12॥ तमपश्यंस्तथायान्तं लोकपालाः सहेश्वराः । दृष्ट्वा चैनं ततो .अपृच्छन्वृत्तान्तं सर्वमेव तत् ॥3-53-13॥ देवा ऊचुः । कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता । किमब्रवीच्च नः सर्वान्वद भूमिपते .अनघ ॥3-53-14॥ नल उवाच । भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् । प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥3-53-15॥ प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः । ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥3-53-16॥ सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः । विस्मिताश्चाभवन्दृष्ट्वा सर्वा मां विबुधेश्वराः ॥3-53-17॥ वर्ण्यमानेषु च मया भवत्सु रुचिरानना । मामेव गतसंकल्पा वृणीते सुरसत्तमाः ॥3-53-18॥ अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः । त्वया सह नरश्रेष्ठ मम यत्र स्वयंवरः ॥3-53-19॥ तेषामहं संनिधौ त्वां वरयिष्ये नरोत्तम । एवं तव महाबाहो दोषो न भवितेति ह ॥3-53-20॥ एतावदेव विबुधा यथावृत्तमुदाहृतम् । मयाशेषं प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥3-53-21॥ बृहदश्व उवाच । अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा । आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥3-54-1॥ तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः । त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥3-54-2॥ कनकस्तम्भरुचिरं तोरणेन विराजितम् । विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ॥3-54-3॥ तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः । सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥3-54-4॥ तां राजसमितिं पूर्णां नागैर्भोगवतीमिव । संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ॥3-54-5॥ तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः । आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥3-54-6॥ सुकेशान्तानि चारूणि सुनासानि शुभानि च । मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥3-54-7॥ दमयन्ती ततो रङ्गं प्रविवेश शुभानना । मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥3-54-8॥ तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् । तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ॥3-54-9॥ ततः संकीर्त्यमानेषु राज्ञां नामसु भारत । ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ॥3-54-10॥ तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् । संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् । यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ॥3-54-11॥ सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी । कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ॥3-54-12॥ एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता । श्रुतानि देवलिङ्गानि चिन्तयामास भारत ॥3-54-13॥ देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे । तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥3-54-14॥ सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः । शरणं प्रति देवानां प्राप्तकालममन्यत ॥3-54-15॥ वाचा च मनसा चैव नमस्कारं प्रयुज्य सा । देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥3-54-16॥ हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः । पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥3-54-17॥ वाचा च मनसा चैव यथा नाभिचराम्यहम् । तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥3-54-18॥ यथा देवैः स मे भर्ता विहितो निषधाधिपः । तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥3-54-19॥ स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः । यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥3-54-20॥ निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् । निश्चयं परमं तथ्यमनुरागं च नैषधे ॥3-54-21॥ मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत । यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥3-54-22॥ सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् । हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥3-54-23॥ छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः । भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥3-54-24॥ सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत । नैषधं वरयामास भैमी धर्मेण भारत ॥3-54-25॥ विलज्जमाना वस्त्रान्ते जग्राहायतलोचना । स्कन्धदेशे .असृजच्चास्य स्रजं परमशोभनाम् । वरयामास चैवैनं पतित्वे वरवर्णिनी ॥3-54-26॥ ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः । देवैर्महर्षिभिश्चैव साधु साध्विति भारत । विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥3-54-27॥ वृते तु नैषधे भैम्या लोकपाला महौजसः । प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥3-54-28॥ प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् । नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥3-54-29॥ अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः । लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥3-54-30॥ यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् । अपांपतिरपां भावं यत्र वाञ्छति नैषधः ॥3-54-31॥ स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः । वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥3-54-32॥ पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः । दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ॥3-54-33॥ अवाप्य नारीरत्नं तत्पुण्यश्लोको .अपि पार्थिवः । रेमे सह तया राजा शच्येव बलवृत्रहा ॥3-54-34॥ अतीव मुदितो राजा भ्राजमानो .अंशुमानिव । अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ॥3-54-35॥ ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः । अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ॥3-54-36॥ पुनश्च रमणीयेषु वनेषूपवनेषु च । दमयन्त्या सह नलो विजहारामरोपमः ॥3-54-37॥ एवं स यजमानश्च विहरंश्च नराधिपः । ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥3-54-38॥ बृहदश्व उवाच । वृते तु नैषधे भैम्या लोकपाला महौजसः । यान्तो ददृशुरायान्तं द्वापरं कलिना सह ॥3-55-1॥ अथाब्रवीत्कलिं शक्रः संप्रेक्ष्य बलवृत्रहा । द्वापरेण सहायेन कले ब्रूहि क्व यास्यसि ॥3-55-2॥ ततो .अब्रवीत्कलिः शक्रं दमयन्त्याः स्वयंवरम् । गत्वाहं वरयिष्ये तां मनो हि मम तद्गतम् ॥3-55-3॥ तमब्रवीत्प्रहस्येन्द्रो निर्वृत्तः स स्वयंवरः । वृतस्तया नलो राजा पतिरस्मत्समीपतः ॥3-55-4॥ एवमुक्तस्तु शक्रेण कलिः कोपसमन्वितः । देवानामन्त्र्य तान्सर्वानुवाचेदं वचस्तदा ॥3-55-5॥ देवानां मानुषं मध्ये यत्सा पतिमविन्दत । ननु तस्या भवेन्न्याय्यं विपुलं दण्डधारणम् ॥3-55-6॥ एवमुक्ते तु कलिना प्रत्यूचुस्ते दिवौकसः । अस्माभिः समनुज्ञातो दमयन्त्या नलो वृतः ॥3-55-7॥ कश्च सर्वगुणोपेतं नाश्रयेत नलं नृपम् । यो वेद धर्मानखिलान्यथावच्चरितव्रतः ॥3-55-8॥ यस्मिन्सत्यं धृतिर्दानं तपः शौचं दमः शमः । ध्रुवाणि पुरुषव्याघ्रे लोकपालसमे नृपे ॥3-55-9॥ आत्मानं स शपेन्मूढो हन्याच्चात्मानमात्मना । एवंगुणं नलं यो वै कामयेच्छपितुं कले ॥3-55-10॥ कृच्छ्रे स नरके मज्जेदगाधे विपुले .अप्लवे । एवमुक्त्वा कलिं देवा द्वापरं च दिवं ययुः ॥3-55-11॥ ततो गतेषु देवेषु कलिर्द्वापरमब्रवीत् । संहर्तुं नोत्सहे कोपं नले वत्स्यामि द्वापर ॥3-55-12॥ भ्रंशयिष्यामि तं राज्यान्न भैम्या सह रंस्यते । त्वमप्यक्षान्समाविश्य कर्तुं साहाय्यमर्हसि ॥3-55-13॥ बृहदश्व उवाच । एवं स समयं कृत्वा द्वापरेण कलिः सह । आजगाम ततस्तत्र यत्र राजा स नैषधः ॥3-56-1॥ स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् । अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥3-56-2॥ कृत्वा मूत्रमुपस्पृश्य संध्यामास्ते स्म नैषधः । अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥3-56-3॥ स समाविश्य तु नलं समीपं पुष्करस्य ह । गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥3-56-4॥ अक्षद्यूते नलं जेता भवान्हि सहितो मया । निषधान्प्रतिपद्यस्व जित्वा राजन्नलं नृपम् ॥3-56-5॥ एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् । कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्ययात् ॥3-56-6॥ आसाद्य तु नलं वीरं पुष्करः परवीरहा । दीव्यावेत्यब्रवीद्भ्राता वृषेणेति मुहुर्मुहुः ॥3-56-7॥ न चक्षमे ततो राजा समाह्वानं महामनाः । वैदर्भ्याः प्रेक्षमाणायाः पणकालममन्यत ॥3-56-8॥ हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥3-56-9॥ तमक्षमदसंमत्तं सुहृदां न तु कश्चन । निवारणे .अभवच्छक्तो दीव्यमानमचेतसम् ॥3-56-10॥ ततः पौरजनः सर्वो मन्त्रिभिः सह भारत । राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥3-56-11॥ ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् । एष पौरजनः सर्वो द्वारि तिष्ठति कार्यवान् ॥3-56-12॥ निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः । अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥3-56-13॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । उवाच नैषधं भैमी शोकोपहतचेतना ॥3-56-14॥ राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः । मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः । तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥3-56-15॥ तां तथा रुचिरापाङ्गीं विलपन्तीं सुमध्यमाम् । आविष्टः कलिना राजा नाभ्यभाषत किंचन ॥3-56-16॥ ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः । नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥3-56-17॥ तथा तदभवद्द्यूतं पुष्करस्य नलस्य च । युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥3-56-18॥ बृहदश्व उवाच । दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम् । उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥3-57-1॥ भयशोकसमाविष्टा राजन्भीमसुता ततः । चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥3-57-2॥ सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् । नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥3-57-3॥ बृहत्सेने व्रजामात्यानानाय्य नलशासनात् । आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥3-57-4॥ ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम् । अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥3-57-5॥ तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः । न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥3-57-6॥ वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा । दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥3-57-7॥ निशम्य सततं चाक्षान्पुण्यश्लोकपराङ्मुखान् । नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥3-57-8॥ बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् । सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥3-57-9॥ बृहत्सेना तु तच्छ्रुत्वा दमयन्त्याः प्रभाषितम् । वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥3-57-10॥ वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा । उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥3-57-11॥ जानीषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि । तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥3-57-12 ॥ यथा यथा हि नृपतिः पुष्करेणेह जीयते । तथा तथास्य द्यूते वै रागो भूयो .अभिवर्धते ॥3-57-13॥ यथा च पुष्करस्याक्षा वर्तन्ते वशवर्तिनः । तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥3-57-14॥ सुहृत्स्वजनवाक्यानि यथावन्न शृणोति च । नूनं मन्ये न शेषो .अस्ति नैषधस्य महात्मनः ॥3-57-15॥ यत्र मे वचनं राजा नाभिनन्दति मोहितः । शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वचः । न हि मे शुध्यते भावः कदाचिद्विनशेदिति ॥3-57-16॥ नलस्य दयितानश्वान्योजयित्वा महाजवान् । इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥3-57-17॥ मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा । अश्वांश्चैतान्यथाकामं वस वान्यत्र गच्छ वा ॥3-57-18॥ दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथिः । न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥3-57-19॥ तैः समेत्य विनिश्चित्य सो .अनुज्ञातो महीपते । ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥3-57-20॥ हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् । इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥3-57-21॥ आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम् । अटमानस्ततो .अयोध्यां जगाम नगरीं तदा ॥3-57-22॥ ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः । भृतिं चोपययौ तस्य सारथ्येन महीपते ॥3-57-23॥ बृहदश्व उवाच । ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यतः । पुष्करेण हृतं राज्यं यच्चान्यद्वसु किंचन ॥3-58-1॥ हृतराज्यं नलं राजन्प्रहसन्पुष्करो .अब्रवीत् । द्यूतं प्रवर्ततां भूयः प्रतिपाणो .अस्ति कस्तव ॥3-58-2॥ शिष्टा ते दमयन्त्येका सर्वमन्यद्धृतं मया । दमयन्त्याः पणः साधु वर्ततां यदि मन्यसे ॥3-58-3॥ पुष्करेणैवमुक्तस्य पुण्यश्लोकस्य मन्युना । व्यदीर्यतेव हृदयं न चैनं किंचिदब्रवीत् ॥3-58-4॥ ततः पुष्करमालोक्य नलः परममन्युमान् । उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशाः ॥3-58-5॥ एकवासा असंवीतः सुहृच्छोकविवर्धनः । निश्चक्राम तदा राजा त्यक्त्वा सुविपुलां श्रियम् ॥3-58-6॥ दमयन्त्येकवस्त्रा तं गच्छन्तं पृष्ठतो .अन्वियात् । स तया बाह्यतः सार्धं त्रिरात्रं नैषधो .अवसत् ॥3-58-7॥ पुष्करस्तु महाराज घोषयामास वै पुरे । नले यः सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥3-58-8॥ पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च । पौरा न तस्मिन्सत्कारं कृतवन्तो युधिष्ठिर ॥3-58-9॥ स तथा नगराभ्याशे सत्कारार्हो न सत्कृतः । त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥3-58-10॥ क्षुधा संपीड्यमानस्तु नलो बहुतिथे .अहनि । अपश्यच्छकुनान्कांश्चिद्धिरण्यसदृशच्छदान् ॥3-58-11॥ स चिन्तयामास तदा निषधाधिपतिर्बली । अस्ति भक्षो ममाद्यायं वसु चेदं भविष्यति ॥3-58-12॥ ततस्तानन्तरीयेण वाससा समवास्तृणोत् । तस्यान्तरीयमादाय जग्मुः सर्वे विहायसा ॥3-58-13॥ उत्पतन्तः खगास्ते तु वाक्यमाहुस्तदा नलम् । दृष्ट्वा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥3-58-14॥ वयमक्षाः सुदुर्बुद्धे तव वासो जिहीर्षवः । आगता न हि नः प्रीतिः सवाससि गते त्वयि ॥3-58-15॥ तान्समीक्ष्य गतानक्षानात्मानं च विवाससम् । पुण्यश्लोकस्ततो राजा दमयन्तीमथाब्रवीत् ॥3-58-16॥ येषां प्रकोपादैश्वर्यात्प्रच्युतो .अहमनिन्दिते । प्राणयात्रां न विन्दे च दुःखितः क्षुधयार्दितः ॥3-58-17॥ येषां कृते न सत्कारमकुर्वन्मयि नैषधाः । त इमे शकुना भूत्वा वासो .अप्यपहरन्ति मे ॥3-58-18॥ वैषम्यं परमं प्राप्तो दुःखितो गतचेतनः । भर्ता ते .अहं निबोधेदं वचनं हितमात्मनः ॥3-58-19॥ एते गच्छन्ति बहवः पन्थानो दक्षिणापथम् । अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥3-58-20॥ एष विन्ध्यो महाशैलः पयोष्णी च समुद्रगा । आश्रमाश्च महर्षीणाममी पुष्पफलान्विताः ॥3-58-21॥ एष पन्था विदर्भाणामयं गच्छति कोसलान् । अतः परं च देशो .अयं दक्षिणे दक्षिणापथः ॥3-58-22॥ ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । उवाच दमयन्ती तं नैषधं करुणं वचः ॥3-58-23॥ उद्वेपते मे हृदयं सीदन्त्यङ्गानि सर्वशः । तव पार्थिव संकल्पं चिन्तयन्त्याः पुनः पुनः ॥3-58-24॥ हृतराज्यं हृतधनं विवस्त्रं क्षुच्छ्रमान्वितम् । कथमुत्सृज्य गच्छेयमहं त्वां विजने वने ॥3-58-25॥ श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् । वने घोरे महाराज नाशयिष्यामि ते क्लमम् ॥3-58-26॥ न च भार्यासमं किंचिद्विद्यते भिषजां मतम् । औषधं सर्वदुःखेषु सत्यमेतद्ब्रवीमि ते ॥3-58-27॥ नल उवाच । एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे । नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥3-58-28॥ न चाहं त्यक्तुकामस्त्वां किमर्थं भीरु शङ्कसे । त्यजेयमहमात्मानं न त्वेव त्वामनिन्दिते ॥3-58-29॥ दमयन्त्युवाच । यदि मां त्वं महाराज न विहातुमिहेच्छसि । तत्किमर्थं विदर्भाणां पन्थाः समुपदिश्यते ॥3-58-30॥ अवैमि चाहं नृपते न त्वं मां त्यक्तुमर्हसि । चेतसा त्वपकृष्टेन मां त्यजेथा महापते ॥3-58-31॥ पन्थानं हि ममाभीक्ष्णमाख्यासि नरसत्तम । अतोनिमित्तं शोकं मे वर्धयस्यमरप्रभ ॥3-58-32॥ यदि चायमभिप्रायस्तव राजन्व्रजेदिति । सहितावेव गच्छावो विदर्भान्यदि मन्यसे ॥3-58-33॥ विदर्भराजस्तत्र त्वां पूजयिष्यति मानद । तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥3-58-34॥ नल उवाच । यथा राज्यं पितुस्ते तत्तथा मम न संशयः । न तु तत्र गमिष्यामि विषमस्थः कथंचन ॥3-59-1॥ कथं समृद्धो गत्वाहं तव हर्षविवर्धनः । परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥3-59-2॥ बृहदश्व उवाच । इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः । सान्त्वयामास कल्याणीं वाससो .अर्धेन संवृताम् ॥3-59-3॥ तावेकवस्त्रसंवीतावटमानावितस्ततः । क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥3-59-4॥ तां सभामुपसंप्राप्य तदा स निषधाधिपः । वैदर्भ्या सहितो राजा निषसाद महीतले ॥3-59-5॥ स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः । दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥3-59-6॥ दमयन्त्यपि कल्याणी निद्रयापहृता ततः । सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥3-59-7॥ सुप्तायां दमयन्त्यां तु नलो राजा विशां पते । शोकोन्मथितचित्तात्मा न स्म शेते यथा पुरा ॥3-59-8॥ स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः । वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥3-59-9॥ किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः । किं नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥3-59-10॥ मामियं ह्यनुरक्तेदं दुःखमाप्नोति मत्कृते । मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥3-59-11॥ मया निःसंशयं दुःखमियं प्राप्स्यत्यनुत्तमा । उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥3-59-12॥ स विनिश्चित्य बहुधा विचार्य च पुनः पुनः । उत्सर्गे .अमन्यत श्रेयो दमयन्त्या नराधिपः ॥3-59-13॥ सो .अवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् । चिन्तयित्वाध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥3-59-14॥ कथं वासो विकर्तेयं न च बुध्येत मे प्रिया । चिन्त्यैवं नैषधो राजा सभां पर्यचरत्तदा ॥3-59-15॥ परिधावन्नथ नल इतश्चेतश्च भारत । आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥3-59-16॥ तेनार्धं वाससश्छित्त्वा निवस्य च परंतपः । सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनः ॥3-59-17॥ ततो निबद्धहृदयः पुनरागम्य तां सभाम् । दमयन्तीं तथा दृष्ट्वा रुरोद निषधाधिपः ॥3-59-18॥ यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् । सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥3-59-19॥ इयं वस्त्रावकर्तेन संवीता चारुहासिनी । उन्मत्तेव वरारोहा कथं बुद्ध्वा भविष्यति ॥3-59-20॥ कथमेका सती भैमी मया विरहिता शुभा । चरिष्यति वने घोरे मृगव्यालनिषेविते ॥3-59-21॥ गत्वा गत्वा नलो राजा पुनरेति सभां मुहुः । आकृष्यमाणः कलिना सौहृदेनापकृष्यते ॥3-59-22॥ द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा । दोलेव मुहुरायाति याति चैव सभां मुहुः ॥3-59-23॥ सो .अपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः । सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥3-59-24॥ नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः । जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥3-59-25॥ बृहदश्व उवाच । अपक्रान्ते नले राजन्दमयन्ती गतक्लमा । अबुध्यत वरारोहा संत्रस्ता विजने वने ॥3-60-1॥ सापश्यमाना भर्तारं दुःखशोकसमन्विता । प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥3-60-2॥ हा नाथ हा महाराज हा स्वामिन्किं जहासि माम् । हा हतास्मि विनष्टास्मि भीतास्मि विजने वने ॥3-60-3॥ ननु नाम महाराज धर्मज्ञः सत्यवागसि । कथमुक्त्वा तथासत्यं सुप्तामुत्सृज्य मां गतः ॥3-60-4॥ कथमुत्सृज्य गन्तासि वश्यां भार्यामनुव्रताम् । विशेषतो .अनपकृते परेणापकृते सति ॥3-60-5॥ शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर । यास्त्वया लोकपालानां संनिधौ कथिताः पुरा ॥3-60-6॥ पर्याप्तः परिहासो .अयमेतावान्पुरुषर्षभ । भीताहमस्मि दुर्धर्ष दर्शयात्मानमीश्वर ॥3-60-7॥ दृश्यसे दृश्यसे राजन्नेष तिष्ठसि नैषध । आवार्य गुल्मैरात्मानं किं मां न प्रतिभाषसे ॥3-60-8॥ नृशंसं बत राजेन्द्र यन्मामेवंगतामिह । विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव ॥3-60-9॥ न शोचाम्यहमात्मानं न चान्यदपि किंचन । कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥3-60-10॥ कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः । सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥3-60-11॥ ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना । इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥3-60-12॥ मुहुरुत्पतते बाला मुहुः पतति विह्वला । मुहुरालीयते भीता मुहुः क्रोशति रोदिति ॥3-60-13॥ सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला । उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ॥3-60-14॥ यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः । तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥3-60-15॥ अपापचेतसं पापो य एवं कृतवान्नलम् । तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ॥3-60-16॥ एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः । अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥3-60-17॥ उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः । हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥3-60-18॥ तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् । करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ॥3-60-19॥ सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् । जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥3-60-20॥ सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता । नात्मानं शोचति तथा यथा शोचति नैषधम् ॥3-60-21॥ हा नाथ मामिह वने ग्रस्यमानामनाथवत् । ग्राहेणानेन विपिने किमर्थं नाभिधावसि ॥3-60-22॥ कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध । पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥3-60-23॥ श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध । कः श्रमं राजशार्दूल नाशयिष्यति मानद ॥3-60-24॥ तामकस्मान्मृगव्याधो विचरन्गहने वने । आक्रन्दतीमुपश्रुत्य जवेनाभिससार ह ॥3-60-25॥ तां स दृष्ट्वा तथा ग्रस्तामुरगेणायतेक्षणाम् । त्वरमाणो मृगव्याधः समभिक्रम्य वेगितः ॥3-60-26॥ मुखतः पातयामास शस्त्रेण निशितेन ह । निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः ॥3-60-27॥ मोक्षयित्वा च तां व्याधः प्रक्षाल्य सलिलेन च । समाश्वास्य कृताहारामथ पप्रच्छ भारत ॥3-60-28॥ कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् । कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥3-60-29॥ दमयन्ती तथा तेन पृच्छ्यमाना विशां पते । सर्वमेतद्यथावृत्तमाचचक्षे .अस्य भारत ॥3-60-30॥ तामर्धवस्त्रसंवीतां पीनश्रोणिपयोधराम् । सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम् ॥3-60-31॥ अरालपक्ष्मनयनां तथा मधुरभाषिणीम् । लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥3-60-32॥ तामथ श्लक्ष्णया वाचा लुब्धको मृदुपुर्वया । सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥3-60-33॥ दमयन्ती तु तं दुष्टमुपलभ्य पतिव्रता । तीव्ररोषसमाविष्टा प्रजज्वालेव मन्युना ॥3-60-34॥ स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः । दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥3-60-35॥ दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता । अतीतवाक्पथे काले शशापैनं रुषा किल ॥3-60-36॥ यथाहं नैषधादन्यं मनसापि न चिन्तये । तथायं पततां क्षुद्रः परासुर्मृगजीवनः ॥3-60-37॥ उक्तमात्रे तु वचने तया स मृगजीवनः । व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥3-60-38॥ बृहदश्व उवाच । सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा । वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥3-61-1॥ सिंहव्याघ्रवराहर्क्षरुरुद्वीपिनिषेवितम् । नानापक्षिगणाकीर्णं म्लेच्छतस्करसेवितम् ॥3-61-2॥ शालवेणुधवाश्वत्थतिन्दुकेङ्गुदकिंशुकैः । अर्जुनारिष्टसंछन्नं चन्दनैश्च सशाल्मलैः ॥3-61-3॥ जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् । काश्मर्यामलकप्लक्षकदम्बोदुम्बरावृतम् ॥3-61-4॥ बदरीबिल्वसंछन्नं न्यग्रोधैश्च समाकुलम् । प्रियालतालखर्जूरहरीतकबिभीतकैः ॥3-61-5॥ नानाधातुशतैर्नद्धान्विविधानपि चाचलान् । निकुञ्जान्पक्षिसंघुष्टान्दरीश्चाद्भुतदर्शनाः । नदीः सरांसि वापीश्च विविधांश्च मृगद्विजान् ॥3-61-6॥ सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् । पल्वलानि तडागानि गिरिकूटानि सर्वशः । सरितः सागरांश्चैव ददर्शाद्भुतदर्शनान् ॥3-61-7॥ यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी । महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥3-61-8॥ तेजसा यशसा स्थित्या श्रिया च परया युता । वैदर्भी विचरत्येका नलमन्वेषती तदा ॥3-61-9॥ नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् । दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥3-61-10॥ विदर्भतनया राजन्विललाप सुदुःखिता । भर्तृशोकपरीताङ्गी शिलातलसमाश्रिता ॥3-61-11॥ दमयन्त्युवाच । सिंहोरस्क महाबाहो निषधानां जनाधिप । क्व नु राजन्गतो .असीह त्यक्त्वा मां निर्जने वने ॥3-61-12॥ अश्वमेधादिभिर्वीर क्रतुभिः स्वाप्तदक्षिणैः । कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥3-61-13॥ यत्त्वयोक्तं नरव्याघ्र मत्समक्षं महाद्युते । कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥3-61-14॥ यथोक्तं विहगैर्हंसैः समीपे तव भूमिप । मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥3-61-15॥ चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः । स्वधीता मानवश्रेष्ठ सत्यमेकं किलैकतः ॥3-61-16॥ तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर । उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥3-61-17॥ हा वीर ननु नामाहमिष्टा किल तवानघ । अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥3-61-18॥ भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः । अरण्यराट्क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥3-61-19॥ न मे त्वदन्या सुभगे प्रिया इत्यब्रवीस्तदा । तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥3-61-20॥ उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप । ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥3-61-21॥ कृशां दीनां विवर्णां च मलिनां वसुधाधिप । वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥3-61-22॥ यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन । न मानयसि मानार्ह रुदतीमरिकर्शन ॥3-61-23॥ महाराज महारण्ये मामिहैकाकिनीं सतीम् । आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥3-61-24॥ कुलशीलोपसंपन्नं चारुसर्वाङ्गशोभनम् । नाद्य त्वामनुपश्यामि गिरावस्मिन्नरोत्तम । वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥3-61-25॥ शयानमुपविष्टं वा स्थितं वा निषधाधिप । प्रस्थितं वा नरश्रेष्ठ मम शोकविवर्धन ॥3-61-26॥ कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता । कच्चिद्दृष्टस्त्वयारण्ये संगत्येह नलो नृपः ॥3-61-27॥ को नु मे कथयेदद्य वने .अस्मिन्विष्ठितं नलम् । अभिरूपं महात्मानं परव्यूहविनाशनम् ॥3-61-28॥ यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् । अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥3-61-29॥ अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः । शार्दूलो .अभिमुखः प्रइति पृच्छाम्येनमशङ्किता ॥3-61-30॥ भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः । विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥3-61-31॥ निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः । पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् । आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः ॥3-61-32॥ अथ वारण्यनृपते नलं यदि न शंससि । मामदस्व मृगश्रेष्ठ विशोकां कुरु दुःखिताम् ॥3-61-33॥ श्रुत्वारण्ये विलपितं ममैष मृगराट्स्वयम् । यात्येतां मृष्टसलिलामापगां सागरंगमाम् ॥3-61-34॥ इमं शिलोच्चयं पुण्यं शृङ्गैर्बहुभिरुच्छ्रितैः । विराजद्भिर्दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥3-61-35॥ नानाधातुसमाकीर्णं विविधोपलभूषितम् । अस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥3-61-36॥ सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् । पतत्रिभिर्बहुविधैः समन्तादनुनादितम् ॥3-61-37॥ किंशुकाशोकबकुलपुंनागैरुपशोभितम् । सरिद्भिः सविहंगाभिः शिखरैश्चोपशोभितम् । गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥3-61-38॥ भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत । शरण्य बहुकल्याण नमस्ते .अस्तु महीधर ॥3-61-39॥ प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् । राज्ञः स्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥3-61-40॥ राजा विदर्भाधिपतिः पिता मम महारथः । भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥3-61-41॥ राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् । आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥3-61-42॥ ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः । शीलवान्सुसमाचारः पृथुश्रीर्धर्मविच्छुचिः ॥3-61-43॥ सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः । तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥3-61-44॥ निषधेषु महाशैल श्वशुरो मे नृपोत्तमः । सुगृहीतनामा विख्यातो वीरसेन इति स्म ह ॥3-61-45॥ तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः । क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥3-61-46॥ नलो नामारिदमनः पुण्यश्लोक इति श्रुतः । ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपो .अग्निचित् ॥3-61-47॥ यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता । तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥3-61-48॥ त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् । अन्वेषमाणां भर्तारं तं वै नरवरोत्तमम् ॥3-61-49॥ खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः । कच्चिद्दृष्टो .अचलश्रेष्ठ वने .अस्मिन्दारुणे नलः ॥3-61-50॥ गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः । विक्रान्तः सत्यवाग्धीरो भर्ता मम महायशाः । निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥3-61-51॥ किं मां विलपतीमेकां पर्वतश्रेष्ठ दुःखिताम् । गिरा नाश्वासयस्यद्य स्वां सुतामिव दुःखिताम् ॥3-61-52॥ वीर विक्रान्त धर्मज्ञ सत्यसंध महीपते । यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥3-61-53॥ कदा नु स्निग्धगम्भीरां जीमूतस्वनसंनिभाम् । श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥3-61-54॥ वैदर्भीत्येव कथितां शुभां राज्ञो महात्मनः । आम्नायसारिणीमृद्धां मम शोकनिबर्हिणीम् ॥3-61-55॥ इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी । दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥3-61-56॥ सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना । तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥3-61-57॥ वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् । नियतैः संयताहारैर्दमशौचसमन्वितैः ॥3-61-58॥ अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च । जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥3-61-59॥ वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः । तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥3-61-60॥ सा दृष्ट्वैवाश्रमपदं नानामृगनिषेवितम् । शाखामृगगणैश्चैव तापसैश्च समन्वितम् ॥3-61-61॥ सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना । वर्चस्विनी सुप्रतिष्ठा स्वञ्चितोद्यतगामिनी ॥3-61-62॥ सा विवेशाश्रमपदं वीरसेनसुतप्रिया । योषिद्रत्नं महाभागा दमयन्ती मनस्विनी ॥3-61-63॥ साभिवाद्य तपोवृद्धान्विनयावनता स्थिता । स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसैश्च सा ॥3-61-64॥ पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः । आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥3-61-65॥ तानुवाच वरारोहा कच्चिद्भगवतामिह । तपस्यग्निषु धर्मेषु मृगपक्षिषु चानघाः । कुशलं वो महाभागाः स्वधर्मचरणेषु च ॥3-61-66॥ तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी । ब्रूहि सर्वानवद्याङ्गि का त्वं किं च चिकीर्षसि ॥3-61-67॥ दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह । विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः ॥3-61-68॥ अस्यारण्यस्य महती देवता वा महीभृतः । अस्या नु नद्याः कल्याणि वद सत्यमनिन्दिते ॥3-61-69॥ साब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता । न चाप्यस्य गिरेर्विप्रा न नद्या देवताप्यहम् ॥3-61-70॥ मानुषीं मां विजानीत यूयं सर्वे तपोधनाः । विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥3-61-71॥ विदर्भेषु महीपालो भीमो नाम महाद्युतिः । तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥3-61-72॥ निषधाधिपतिर्धीमान्नलो नाम महायशाः । वीरः संग्रामजिद्विद्वान्मम भर्ता विशां पतिः ॥3-61-73॥ देवताभ्यर्चनपरो द्विजातिजनवत्सलः । गोप्ता निषधवंशस्य महाभागो महाद्युतिः ॥3-61-74॥ सत्यवाग्धर्मवित्प्राज्ञः सत्यसंधो .अरिमर्दनः । ब्रह्मण्यो दैवतपरः श्रीमान्परपुरंजयः ॥3-61-75॥ नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः । मम भर्ता विशालाक्षः पूर्णेन्दुवदनो .अरिहा ॥3-61-76॥ आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः । सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥3-61-77॥ स कैश्चिन्निकृतिप्रज्ञैरकल्याणैर्नराधमैः । आहूय पृथिवीपालः सत्यधर्मपरायणः । देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥3-61-78॥ तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै । दमयन्तीति विख्यातां भर्तृदर्शनलालसाम् ॥3-61-79॥ सा वनानि गिरींश्चैव सरांसि सरितस्तथा । पल्वलानि च रम्याणि तथारण्यानि सर्वशः ॥3-61-80॥ अन्वेषमाणा भर्तारं नलं रणविशारदम् । महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥3-61-81॥ कच्चिद्भगवतां पुण्यं तपोवनमिदं नृपः । भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥3-61-82॥ यत्कृते .अहमिदं विप्राः प्रपन्ना भृशदारुणम् । वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥3-61-83॥ यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् । आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥3-61-84॥ को नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् । कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥3-61-85॥ एवं विलपतीमेकामरण्ये भीमनन्दिनीम् । दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥3-61-86॥ उदर्कस्तव कल्याणि कल्याणो भविता शुभे । वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥3-61-87॥ निषधानामधिपतिं नलं रिपुनिघातिनम् । भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥3-61-88॥ विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् । तदेव नगरश्रेष्ठं प्रशासन्तमरिंदमम् ॥3-61-89॥ द्विषतां भयकर्तारं सुहृदां शोकनाशनम् । पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥3-61-90॥ एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् । अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तदा ॥3-61-91॥ सा दृष्ट्वा महदाश्चर्यं विस्मिता अभवत्तदा । दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥3-61-92॥ किं नु स्वप्नो मया दृष्टः को .अयं विधिरिहाभवत् । क्व नु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥3-61-93॥ क्व सा पुण्यजला रम्या नानाद्विजनिषेविता । नदी ते च नगा हृद्याः फलपुष्पोपशोभिताः ॥3-61-94॥ ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता । भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥3-61-95॥ सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा । विललापाश्रुपूर्णाक्षी दृष्ट्वाशोकतरुं ततः ॥3-61-96॥ उपगम्य तरुश्रेष्ठमशोकं पुष्पितं तदा । पल्लवापीडितं हृद्यं विहंगैरनुनादितम् ॥3-61-97॥ अहो बतायमगमः श्रीमानस्मिन्वनान्तरे । आपीडैर्बहुभिर्भाति श्रीमान्द्रमिडराडिव ॥3-61-98॥ विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन । वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥3-61-99॥ नलं नामारिदमनं दमयन्त्याः प्रियं पतिम् । निषधानामधिपतिं दृष्टवानसि मे प्रियम् ॥3-61-100॥ एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् । व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥3-61-101॥ यथा विशोका गच्छेयमशोकनग तत्कुरु । सत्यनामा भवाशोक मम शोकविनाशनात् ॥3-61-102॥ एवं साशोकवृक्षं तमार्ता त्रिः परिगम्य ह । जगाम दारुणतरं देशं भैमी वराङ्गना ॥3-61-103॥ सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा । नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥3-61-104॥ कन्दरांश्च नितम्बांश्च नदांश्चाद्भुतदर्शनान् । ददर्श सा भीमसुता पतिमन्वेषती तदा ॥3-61-105॥ गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता । ददर्शाथ महासार्थं हस्त्यश्वरथसंकुलम् ॥3-61-106॥ उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् । सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥3-61-107॥ प्रोद्घुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् । कूर्मग्राहझषाकीर्णां पुलिनद्वीपशोभिताम् ॥3-61-108॥ सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी । उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥3-61-109॥ उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता । कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥3-61-110॥ तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः । के चिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥3-61-111॥ प्रहसन्ति स्म तां केचिदभ्यसूयन्त चापरे । चक्रुस्तस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥3-61-112॥ कासि कस्यासि कल्याणि किं वा मृगयसे वने । त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥3-61-113॥ वद सत्यं वनस्यास्य पर्वतस्याथ वा दिशः । देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥3-61-114॥ यक्षी वा राक्षसी वा त्वमुताहो .असि वराङ्गना । सर्वथा कुरु नः स्वस्ति रक्षस्वास्माननिन्दिते ॥3-61-115॥ यथायं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् । तथा विधत्स्व कल्याणि त्वां वयं शरणं गताः ॥3-61-116॥ तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा । प्रत्युवाच ततः साध्वी भर्तृव्यसनदुःखिता । सार्थवाहं च सार्थं च जना ये चात्र केचन ॥3-61-117॥ यूनः स्थविरबालाश्च सार्थस्य च पुरोगमाः । मानुषीं मां विजानीत मनुजाधिपतेः सुताम् । नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥3-61-118॥ विदर्भराण्मम पिता भर्ता राजा च नैषधः । नलो नाम महाभागस्तं मार्गाम्यपराजितम् ॥3-61-119॥ यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् । नलं पार्थिवशार्दूलममित्रगणसूदनम् ॥3-61-120॥ तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः । सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥3-61-121॥ अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते । मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥3-61-122॥ कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि । पश्याम्यस्मिन्वने कष्टे अमनुष्यनिषेविते । तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥3-61-123॥ साब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः । क्व नु यास्यसि सार्थो .अयमेतदाख्यातुमर्हथ ॥3-61-124॥ सार्थवाह उवाच । सार्थो .अयं चेदिराजस्य सुबाहोः सत्यवादिनः । क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥3-61-125॥ बृहदश्व उवाच । सा तच्छ्रुत्वानवद्याङ्गी सार्थवाहवचस्तदा । अगच्छत्तेन वै सार्धं भर्तृदर्शनलालसा ॥3-62-1॥ अथ काले बहुतिथे वने महति दारुणे । तडागं सर्वतोभद्रं पद्मसौगन्धिकं महत् ॥3-62-2॥ ददृशुर्वणिजो रम्यं प्रभूतयवसेन्धनम् । बहुमूलफलोपेतं नानापक्षिगणैर्वृतम् ॥3-62-3॥ तं दृष्ट्वा मृष्टसलिलं मनोहरसुखावहम् । सुपरिश्रान्तवाहास्ते निवेशाय मनो दधुः ॥3-62-4॥ संमते सार्थवाहस्य विविशुर्वनमुत्तमम् । उवास सार्थः सुमहान्वेलामासाद्य पश्चिमाम् ॥3-62-5॥ अथार्धरात्रसमये निःशब्दस्तिमिते तदा । सुप्ते सार्थे परिश्रान्ते हस्तियूथमुपागमत् । पानीयार्थं गिरिनदीं मदप्रस्रवणाविलाम् ॥3-62-6॥ मार्गं संरुध्य संसुप्तं पद्मिन्याः सार्थमुत्तमम् । सुप्तं ममर्द सहसा चेष्टमानं महीतले ॥3-62-7॥ हाहारवं प्रमुञ्चन्तः सार्थिकाः शरणार्थिनः । वनगुल्मांश्च धावन्तो निद्रान्धा महतो भयात् । केचिद्दन्तैः करैः केचित्केचित्पद्भ्यां हता नराः ॥3-62-8॥ गोखरोष्ट्राश्वबहुलं पदातिजनसंकुलम् । भयार्तं धावमानं तत्परस्परहतं तदा ॥3-62-9॥ घोरान्नादान्विमुञ्चन्तो निपेतुर्धरणीतले । वृक्षेष्वासज्य संभग्नाः पतिता विषमेषु च । तथा तन्निहतं सर्वं समृद्धं सार्थमण्डलम् ॥3-62-10॥ अथापरेद्युः संप्राप्ते हतशिष्टा जनास्तदा । वनगुल्माद्विनिष्क्रम्य शोचन्तो वैशसं कृतम् । भ्रातरं पितरं पुत्रं सखायं च जनाधिप ॥3-62-11॥ अशोचत्तत्र वैदर्भी किं नु मे दुष्कृतं कृतम् । यो .अपि मे निर्जने .अरण्ये संप्राप्तो .अयं जनार्णवः । हतो .अयं हस्तियूथेन मन्दभाग्यान्ममैव तु ॥3-62-12॥ प्राप्तव्यं सुचिरं दुःखं मया नूनमसंशयम् । नाप्राप्तकालो म्रियते श्रुतं वृद्धानुशासनम् ॥3-62-13॥ यन्नाहमद्य मृदिता हस्तियूथेन दुःखिता । न ह्यदैवकृतं किं चिन्नराणामिह विद्यते ॥3-62-14॥ न च मे बालभावे .अपि किंचिद्व्यपकृतं कृतम् । कर्मणा मनसा वाचा यदिदं दुःखमागतम् ॥3-62-15॥ मन्ये स्वयंवरकृते लोकपालाः समागताः । प्रत्याख्याता मया तत्र नलस्यार्थाय देवताः । नूनं तेषां प्रभावेन वियोगं प्राप्तवत्यहम् ॥3-62-16॥ एवमादीनि दुःखानि सा विलप्य वराङ्गना । हतशिष्टैः सह तदा ब्राह्मणैर्वेदपारगैः । अगच्छद्राजशार्दूल दुःखशोकपरायणा ॥3-62-17॥ गच्छन्ती सा चिरात्कालात्पुरमासादयन्महत् । सायाह्ने चेदिराजस्य सुबाहोः सत्यवादिनः । वस्त्रार्धकर्तसंवीता प्रविवेश पुरोत्तमम् ॥3-62-18॥ तां विवर्णां कृशां दीनां मुक्तकेशीममार्जनाम् । उन्मत्तामिव गच्छन्तीं ददृशुः पुरवासिनः ॥3-62-19॥ प्रविशन्तीं तु तां दृष्ट्वा चेदिराजपुरीं तदा । अनुजग्मुस्ततो बाला ग्रामिपुत्राः कुतूहलात् ॥3-62-20॥ सा तैः परिवृतागच्छत्समीपं राजवेश्मनः । तां प्रासादगतापश्यद्राजमाता जनैर्वृताम् ॥3-62-21॥ सा जनं वारयित्वा तं प्रासादतलमुत्तमम् । आरोप्य विस्मिता राजन्दमयन्तीमपृच्छत ॥3-62-22॥ एवमप्यसुखाविष्टा बिभर्षि परमं वपुः । भासि विद्युदिवाभ्रेषु शंस मे कासि कस्य वा ॥3-62-23॥ न हि ते मानुषं रूपं भूषणैरपि वर्जितम् । असहाया नरेभ्यश्च नोद्विजस्यमरप्रभे ॥3-62-24॥ तच्छ्रुत्वा वचनं तस्या भैमी वचनमब्रवीत् । मानुषीं मां विजानीहि भर्तारं समनुव्रताम् ॥3-62-25॥ सैरन्ध्रीं जातिसंपन्नां भुजिष्यां कामवासिनीम् । फलमूलाशनामेकां यत्रसायंप्रतिश्रयाम् ॥3-62-26॥ असंख्येयगुणो भर्ता मां च नित्यमनुव्रतः । भर्तारमपि तं वीरं छायेवानपगा सदा ॥3-62-27॥ तस्य दैवात्प्रसङ्गो .अभूदतिमात्रं स्म देवने । द्यूते स निर्जितश्चैव वनमेको .अभ्युपेयिवान् ॥3-62-28॥ तमेकवसनं वीरमुन्मत्तमिव विह्वलम् । आश्वासयन्ती भर्तारमहमन्वगमं वनम् ॥3-62-29॥ स कदाचिद्वने वीरः कस्मिंश्चित्कारणान्तरे । क्षुत्परीतः सुविमनास्तदप्येकं व्यसर्जयत् ॥3-62-30॥ तमेकवसनं नग्नमुन्मत्तं गतचेतसम् । अनुव्रजन्ती बहुला न स्वपामि निशाः सदा ॥3-62-31॥ ततो बहुतिथे काले सुप्तामुत्सृज्य मां क्वचित् । वाससो .अर्धं परिच्छिद्य त्यक्तवान्मामनागसम् ॥3-62-32॥ तं मार्गमाणा भर्तारं दह्यमाना दिनक्षपाः । न विन्दाम्यमरप्रख्यं प्रियं प्राणधनेश्वरम् ॥3-62-33॥ तामश्रुपरिपूर्णाक्षीं विलपन्तीं तथा बहु । राजमाताब्रवीदार्तां भैमीमार्ततरा स्वयम् ॥3-62-34॥ वसस्व मयि कल्याणि प्रीतिर्मे त्वयि वर्तते । मृगयिष्यन्ति ते भद्रे भर्तारं पुरुषा मम ॥3-62-35॥ अथ वा स्वयमागच्छेत्परिधावन्नितस्ततः । इहैव वसती भद्रे भर्तारमुपलप्स्यसे ॥3-62-36॥ राजमातुर्वचः श्रुत्वा दमयन्ती वचो .अब्रवीत् । समयेनोत्सहे वस्तुं त्वयि वीरप्रजायिनि ॥3-62-37॥ उच्छिष्टं नैव भुञ्जीयां न कुर्यां पादधावनम् । न चाहं पुरुषानन्यान्संभाषेयं कथंचन ॥3-62-38॥ प्रार्थयेद्यदि मां कश्चिद्दण्ड्यस्ते स पुमान्भवेत् । भर्तुरन्वेषणार्थं तु पश्येयं ब्राह्मणानहम् ॥3-62-39॥ यद्येवमिह कर्तव्यं वसाम्यहमसंशयम् । अतो .अन्यथा न मे वासो वर्तते हृदये क्वचित् ॥3-62-40॥ तां प्रहृष्टेन मनसा राजमातेदमब्रवीत् । सर्वमेतत्करिष्यामि दिष्ट्या ते व्रतमीदृशम् ॥3-62-41॥ एवमुक्त्वा ततो भैमीं राजमाता विशां पते । उवाचेदं दुहितरं सुनन्दां नाम भारत ॥3-62-42॥ सैरन्ध्रीमभिजानीष्व सुनन्दे देवरूपिणीम् । एतया सह मोदस्व निरुद्विग्नमनाः स्वयम् ॥3-62-43॥ बृहदश्व उवाच । उत्सृज्य दमयन्तीं तु नलो राजा विशां पते । ददर्श दावं दह्यन्तं महान्तं गहने वने ॥3-63-1॥ तत्र शुश्राव मध्ये .अग्नौ शब्दं भूतस्य कस्यचित् । अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥3-63-2॥ मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् । ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥3-63-3॥ स नागः प्राञ्जलिर्भूत्वा वेपमानो नलं तदा । उवाच विद्धि मां राजन्नागं कर्कोटकं नृप ॥3-63-4॥ मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः । तेन मन्युपरीतेन शप्तो .अस्मि मनुजाधिप ॥3-63-5॥ तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् । उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥3-63-6॥ सखा च ते भविष्यामि मत्समो नास्ति पन्नगः । लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥3-63-7॥ एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः । तं गृहीत्वा नलः प्रायादुद्देशं दाववर्जितम् ॥3-63-8॥ आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना । उत्स्रष्टुकामं तं नागः पुनः कर्कोटको .अब्रवीत् ॥3-63-9॥ पदानि गणयन्गच्छ स्वानि नैषध कानिचित् । तत्र ते .अहं महाराज श्रेयो धास्यामि यत्परम् ॥3-63-10॥ ततः संख्यातुमारब्धमदशद्दशमे पदे । तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥3-63-11॥ स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः । स्वरूपधारिणं नागं ददर्श च महीपतिः ॥3-63-12॥ ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् । मया ते .अन्तर्हितं रूपं न त्वा विद्युर्जना इति ॥3-63-13॥ यत्कृते चासि विकृतो दुःखेन महता नल । विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥3-63-14॥ विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति । तावत्त्वयि महाराज दुःखं वै स निवत्स्यति ॥3-63-15॥ अनागा येन निकृतस्त्वमनर्हो जनाधिप । क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥3-63-16॥ न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतो .अपि वा । ब्रह्मविद्भ्यश्च भविता मत्प्रसादान्नराधिप ॥3-63-17॥ राजन्विषनिमित्ता च न ते पीडा भविष्यति । संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥3-63-18॥ गच्छ राजन्नितः सूतो बाहुको .अहमिति ब्रुवन् । समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् । अयोध्यां नगरीं रम्यामद्यैव निषधेश्वर ॥3-63-19॥ स ते .अक्षहृदयं दाता राजाश्वहृदयेन वै । इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति ॥3-63-20॥ भविष्यसि यदाक्षज्ञः श्रेयसा योक्ष्यसे तदा । समेष्यसि च दारैस्त्वं मा स्म शोके मनः कृथाः । राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥3-63-21॥ स्वरूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप । संस्मर्तव्यस्तदा ते .अहं वासश्चेदं निवासयेः ॥3-63-22॥ अनेन वाससाच्छन्नः स्वरूपं प्रतिपत्स्यसे । इत्युक्त्वा प्रददावस्मै दिव्यं वासोयुगं तदा ॥3-63-23॥ एवं नलं समादिश्य वासो दत्त्वा च कौरव । नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥3-63-24॥ बृहदश्व उवाच । तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नलः । ऋतुपर्णस्य नगरं प्राविशद्दशमे .अहनि ॥3-64-1॥ स राजानमुपातिष्ठद्बाहुको .अहमिति ब्रुवन् । अश्वानां वाहने युक्तः पृथिव्यां नास्ति मत्समः ॥3-64-2॥ अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च । अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषतः ॥3-64-3॥ यानि शिल्पानि लोके .अस्मिन्यच्चाप्यन्यत्सुदुष्करम् । सर्वं यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥3-64-4॥ ऋतुपर्ण उवाच । वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि । शीघ्रयाने सदा बुद्धिर्धीयते मे विशेषतः ॥3-64-5 ॥ स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम । भवेयुरश्वाध्यक्षो .असि वेतनं ते शतं शताः ॥3-64-6॥ त्वामुपस्थास्यतश्चेमौ नित्यं वार्ष्णेयजीवलौ । एताभ्यां रंस्यसे सार्धं वस वै मयि बाहुक ॥3-64-7॥ बृहदश्व उवाच । एवमुक्तो नलस्तेन न्यवसत्तत्र पूजितः । ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवलः ॥3-64-8॥ स तत्र निवसन्राजा वैदर्भीमनुचिन्तयन् । सायं सायं सदा चेमं श्लोकमेकं जगाद ह ॥3-64-9॥ क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी । स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥3-64-10॥ एवं ब्रुवन्तं राजानं निशायां जीवलो .अब्रवीत् । कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ॥3-64-11॥ तमुवाच नलो राजा मन्दप्रज्ञस्य कस्यचित् । आसीद्बहुमता नारी तस्या दृढतरं च सः ॥3-64-12॥ स वै केनचिदर्थेन तया मन्दो व्ययुज्यत । विप्रयुक्तश्च मन्दात्मा भ्रमत्यसुखपीडितः ॥3-64-13॥ दह्यमानः स शोकेन दिवारात्रमतन्द्रितः । निशाकाले स्मरंस्तस्याः श्लोकमेकं स्म गायति ॥3-64-14॥ स वै भ्रमन्महीं सर्वां क्वचिदासाद्य किंचन । वसत्यनर्हस्तद्दुःखं भूय एवानुसंस्मरन् ॥3-64-15॥ सा तु तं पुरुषं नारी कृच्छ्रे .अप्यनुगता वने । त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥3-64-16॥ एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीता च दुष्करं यदि जीवति ॥3-64-17॥ श्वापदाचरिते नित्यं वने महति दारुणे । त्यक्ता तेनाल्पपुण्येन मन्दप्रज्ञेन मारिष ॥3-64-18॥ इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् । अज्ञातवासमवसद्राज्ञस्तस्य निवेशने ॥3-64-19॥ बृहदश्व उवाच । हृतराज्ये नले भीमः सभार्ये प्रेष्यतां गते । द्विजान्प्रस्थापयामास नलदर्शनकाङ्क्षया ॥3-65-1॥ संदिदेश च तान्भीमो वसु दत्त्वा च पुष्कलम् । मृगयध्वं नलं चैव दमयन्तीं च मे सुताम् ॥3-65-2॥ अस्मिन्कर्मणि निष्पन्ने विज्ञाते निषधाधिपे । गवां सहस्रं दास्यामि यो वस्तावानयिष्यति । अग्रहारं च दास्यामि ग्रामं नगरसंमितम् ॥3-65-3॥ न चेच्छक्याविहानेतुं दमयन्ती नलो .अपि वा । ज्ञातमात्रे .अपि दास्यामि गवां दशशतं धनम् ॥3-65-4॥ इत्युक्तास्ते ययुर्हृष्टा ब्राह्मणाः सर्वतोदिशम् । पुरराष्ट्राणि चिन्वन्तो नैषधं सह भार्यया ॥3-65-5॥ ततश्चेदिपुरीं रम्यां सुदेवो नाम वै द्विजः । विचिन्वानो .अथ वैदर्भीमपश्यद्राजवेश्मनि । पुण्याहवाचने राज्ञः सुनन्दासहितां स्थिताम् ॥3-65-6॥ मन्दप्रख्यायमानेन रूपेणाप्रतिमेन ताम् । पिनद्धां धूमजालेन प्रभामिव विभावसोः ॥3-65-7॥ तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् । तर्कयामास भैमीति कारणैरुपपादयन् ॥3-65-8॥ सुदेव उवाच । यथेयं मे पुरा दृष्टा तथारूपेयमङ्गना । कृतार्थो .अस्म्यद्य दृष्ट्वेमां लोककान्तामिव श्रियम् ॥3-65-9॥ पूर्णचन्द्राननां श्यामां चारुवृत्तपयोधराम् । कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः ॥3-65-10॥ चारुपद्मपलाशाक्षीं मन्मथस्य रतीमिव । इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव ॥3-65-11॥ विदर्भसरसस्तस्माद्दैवदोषादिवोद्धृताम् । मलपङ्कानुलिप्ताङ्गीं मृणालीमिव तां भृशम् ॥3-65-12॥ पौर्णमासीमिव निशां राहुग्रस्तनिशाकराम् । पतिशोकाकुलां दीनां शुष्कस्रोतां नदीमिव ॥3-65-13॥ विध्वस्तपर्णकमलां वित्रासितविहंगमाम् । हस्तिहस्तपरिक्लिष्टां व्याकुलामिव पद्मिनीम् ॥3-65-14॥ सुकुमारीं सुजाताङ्गीं रत्नगर्भगृहोचिताम् । दह्यमानामिवोष्णेन मृणालीमचिरोद्धृताम् ॥3-65-15॥ रूपौदार्यगुणोपेतां मण्डनार्हाममण्डिताम् । चन्द्रलेखामिव नवां व्योम्नि नीलाभ्रसंवृताम् ॥3-65-16॥ कामभोगैः प्रियैर्हीनां हीनां बन्धुजनेन च । देहं धारयतीं दीनां भर्तृदर्शनकाङ्क्षया ॥3-65-17॥ भर्ता नाम परं नार्या भूषणं भूषणैर्विना । एषा विरहिता तेन शोभनापि न शोभते ॥3-65-18॥ दुष्करं कुरुते .अत्यर्थं हीनो यदनया नलः । धारयत्यात्मनो देहं न शोकेनावसीदति ॥3-65-19॥ इमामसितकेशान्तां शतपत्रायतेक्षणाम् । सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथते मनः ॥3-65-20॥ कदा नु खलु दुःखस्य पारं यास्यति वै शुभा । भर्तुः समागमात्साध्वी रोहिणी शशिनो यथा ॥3-65-21॥ अस्या नूनं पुनर्लाभान्नैषधः प्रीतिमेष्यति । राजा राज्यपरिभ्रष्टः पुनर्लब्ध्वेव मेदिनीम् ॥3-65-22॥ तुल्यशीलवयोयुक्तां तुल्याभिजनसंयुताम् । नैषधो .अर्हति वैदर्भीं तं चेयमसितेक्षणा ॥3-65-23॥ युक्तं तस्याप्रमेयस्य वीर्यसत्त्ववतो मया । समाश्वासयितुं भार्यां पतिदर्शनलालसाम् ॥3-65-24॥ अयमाश्वासयाम्येनां पूर्णचन्द्रनिभाननाम् । अदृष्टपूर्वां दुःखस्य दुःखार्तां ध्यानतत्पराम् ॥3-65-25॥ बृहदश्व उवाच । एवं विमृश्य विविधैः कारणैर्लक्षणैश्च ताम् । उपगम्य ततो भैमीं सुदेवो ब्राह्मणो .अब्रवीत् ॥3-65-26॥ अहं सुदेवो वैदर्भि भ्रातुस्ते दयितः सखा । भीमस्य वचनाद्राज्ञस्त्वामन्वेष्टुमिहागतः ॥3-65-27॥ कुशली ते पिता राज्ञि जनित्री भ्रातरश्च ते । आयुष्मन्तौ कुशलिनौ तत्रस्थौ दारकौ च ते । त्वत्कृते बन्धुवर्गाश्च गतसत्त्वा इवासते ॥3-65-28॥ अभिज्ञाय सुदेवं तु दमयन्ती युधिष्ठिर । पर्यपृच्छत्ततः सर्वान्क्रमेण सुहृदः स्वकान् ॥3-65-29॥ रुरोद च भृशं राजन्वैदर्भी शोककर्शिता । दृष्ट्वा सुदेवं सहसा भ्रातुरिष्टं द्विजोत्तमम् ॥3-65-30॥ ततो रुदन्तीं तां दृष्ट्वा सुनन्दा शोककर्शिताम् । सुदेवेन सहैकान्ते कथयन्तीं च भारत ॥3-65-31॥ जनित्र्यै प्रेषयामास सैरन्ध्री रुदते भृशम् । ब्राह्मणेन समागम्य तां वेद यदि मन्यसे ॥3-65-32॥ अथ चेदिपतेर्माता राज्ञश्चान्तःपुरात्तदा । जगाम यत्र सा बाला ब्राह्मणेन सहाभवत् ॥3-65-33॥ ततः सुदेवमानाय्य राजमाता विशां पते । पप्रच्छ भार्या कस्येयं सुता वा कस्य भामिनी ॥3-65-34॥ कथं च नष्टा ज्ञातिभ्यो भर्तुर्वा वामलोचना । त्वया च विदिता विप्र कथमेवंगता सती ॥3-65-35॥ एतदिच्छाम्यहं त्वत्तो ज्ञातुं सर्वमशेषतः । तत्त्वेन हि ममाचक्ष्व पृच्छन्त्या देवरूपिणीम् ॥3-65-36॥ एवमुक्तस्तया राजन्सुदेवो द्विजसत्तमः । सुखोपविष्ट आचष्ट दमयन्त्या यथातथम् ॥3-65-37॥ सुदेव उवाच । विदर्भराजो धर्मात्मा भीमो भीमपराक्रमः । सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता ॥3-66-1॥ राजा तु नैषधो नाम वीरसेनसुतो नलः । भार्येयं तस्य कल्याणी पुण्यश्लोकस्य धीमतः ॥3-66-2॥ स वै द्यूते जितो भ्रात्रा हृतराज्यो महीपतिः । दमयन्त्या गतः सार्धं न प्रज्ञायत कर्हिचित् ॥3-66-3॥ ते वयं दमयन्त्यर्थे चरामः पृथिवीमिमाम् । सेयमासादिता बाला तव पुत्रनिवेशने ॥3-66-4॥ अस्या रूपेण सदृशी मानुषी नेह विद्यते । अस्याश्चैव भ्रुवोर्मध्ये सहजः पिप्लुरुत्तमः । श्यामायाः पद्मसंकाशो लक्षितो .अन्तर्हितो मया ॥3-66-5॥ मलेन संवृतो ह्यस्यास्तन्वभ्रेणेव चन्द्रमाः । चिह्नभूतो विभूत्यर्थमयं धात्रा विनिर्मितः ॥3-66-6 ॥ प्रतिपत्कलुषेवेन्दोर्लेखा नाति विराजते । न चास्या नश्यते रूपं वपुर्मलसमाचितम् । असंस्कृतमपि व्यक्तं भाति काञ्चनसंनिभम् ॥3-66-7॥ अनेन वपुषा बाला पिप्लुनानेन चैव ह । लक्षितेयं मया देवी पिहितो .अग्निरिवोष्मणा ॥3-66-8॥ बृहदश्व उवाच । तच्छ्रुत्वा वचनं तस्य सुदेवस्य विशां पते । सुनन्दा शोधयामास पिप्लुप्रच्छादनं मलम् ॥3-66-9॥ स मलेनापकृष्टेन पिप्लुस्तस्या व्यरोचत । दमयन्त्यास्तदा व्यभ्रे नभसीव निशाकरः ॥3-66-10॥ पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत । रुदन्त्यौ तां परिष्वज्य मुहूर्तमिव तस्थतुः । उत्सृज्य बाष्पं शनकै राजमातेदमब्रवीत् ॥3-66-11॥ भगिन्या दुहिता मे .असि पिप्लुनानेन सूचिता । अहं च तव माता च राजन्यस्य महात्मनः । सुते दशार्णाधिपतेः सुदाम्नश्चारुदर्शने ॥3-66-12॥ भीमस्य राज्ञः सा दत्ता वीरबाहोरहं पुनः । त्वं तु जाता मया दृष्टा दशार्णेषु पितुर्गृहे ॥3-66-13॥ यथैव ते पितुर्गेहं तथेदमपि भामिनि । यथैव हि ममैश्वर्यं दमयन्ति तथा तव ॥3-66-14॥ तां प्रहृष्टेन मनसा दमयन्ती विशां पते । अभिवाद्य मातुर्भगिनीमिदं वचनमब्रवीत् ॥3-66-15॥ अज्ञायमानापि सती सुखमस्म्युषितेह वै । सर्वकामैः सुविहिता रक्ष्यमाणा सदा त्वया ॥3-66-16॥ सुखात्सुखतरो वासो भविष्यति न संशयः । चिरविप्रोषितां मातर्मामनुज्ञातुमर्हसि ॥3-66-17॥ दारकौ च हि मे नीतौ वसतस्तत्र बालकौ । पित्रा विहीनौ शोकार्तौ मया चैव कथं नु तौ ॥3-66-18॥ यदि चापि प्रियं किं चिन्मयि कर्तुमिहेच्छसि । विदर्भान्यातुमिच्छामि शीघ्रं मे यानमादिश ॥3-66-19॥ बाढमित्येव तामुक्त्वा हृष्टा मातृष्वसा नृप । गुप्तां बलेन महता पुत्रस्यानुमते ततः ॥3-66-20॥ प्रस्थापयद्राजमाता श्रीमता नरवाहिना । यानेन भरतश्रेष्ठ स्वन्नपानपरिच्छदाम् ॥3-66-21॥ ततः सा नचिरादेव विदर्भानगमच्छुभा । तां तु बन्धुजनः सर्वः प्रहृष्टः प्रत्यपूजयत् ॥3-66-22॥ सर्वान्कुशलिनो दृष्ट्वा बान्धवान्दारकौ च तौ । मातरं पितरं चैव सर्वं चैव सखीजनम् ॥3-66-23॥ देवताः पूजयामास ब्राह्मणांश्च यशस्विनी । विधिना परेण कल्याणी दमयन्ती विशां पते ॥3-66-24॥ अतर्पयत्सुदेवं च गोसहस्रेण पार्थिवः । प्रीतो दृष्ट्वैव तनयां ग्रामेण द्रविणेन च ॥3-66-25॥ सा व्युष्टा रजनीं तत्र पितुर्वेश्मनि भामिनी । विश्रान्ता मातरं राजन्निदं वचनमब्रवीत् ॥3-66-26॥ दमयन्त्युवाच । मां चेदिच्छसि जीवन्तीं मातः सत्यं ब्रवीमि ते । नरवीरस्य वै तस्य नलस्यानयने यत ॥3-67-1॥ बृहदश्व उवाच । दमयन्त्या तथोक्ता तु सा देवी भृशदुःखिता । बाष्पेण पिहिता राजन्नोत्तरं किंचिदब्रवीत् ॥3-67-2॥ तदवस्थां तु तां दृष्ट्वा सर्वमन्तःपुरं तदा । हाहाभूतमतीवासीद्भृशं च प्ररुरोद ह ॥3-67-3॥ ततो भीमं महाराज भार्या वचनमब्रवीत् । दमयन्ती तव सुता भर्तारमनुशोचति ॥3-67-4॥ अपकृष्य च लज्जां मां स्वयमुक्तवती नृप । प्रयतन्तु तव प्रेष्याः पुण्यश्लोकस्य दर्शने ॥3-67-5॥ तया प्रचोदितो राजा ब्राह्मणान्वशवर्तिनः । प्रास्थापयद्दिशः सर्वा यतध्वं नलदर्शने ॥3-67-6॥ ततो विदर्भाधिपतेर्नियोगाद्ब्राह्मणर्षभाः । दमयन्तीमथो दृष्ट्वा प्रस्थिताः स्मेत्यथाब्रुवन् ॥3-67-7॥ अथ तानब्रवीद्भैमी सर्वराष्ट्रेष्विदं वचः । ब्रुवध्वं जनसंसत्सु तत्र तत्र पुनः पुनः ॥3-67-8॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम । उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥3-67-9॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी । दह्यमाना भृशं बाला वस्त्रार्धेनाभिसंवृता ॥3-67-10॥ तस्या रुदन्त्याः सततं तेन शोकेन पार्थिव । प्रसादं कुरु वै वीर प्रतिवाक्यं ददस्व च ॥3-67-11॥ एतदन्यच्च वक्तव्यं कृपां कुर्याद्यथा मयि । वायुना धूयमानो हि वनं दहति पावकः ॥3-67-12॥ भर्तव्या रक्षणीया च पत्नी हि पतिना सदा । तन्नष्टमुभयं कस्माद्धर्मज्ञस्य सतस्तव ॥3-67-13॥ ख्यातः प्राज्ञः कुलीनश्च सानुक्रोशश्च त्वं सदा । संवृत्तो निरनुक्रोशः शङ्के मद्भाग्यसंक्षयात् ॥3-67-14॥ स कुरुष्व महेष्वास दयां मयि नरर्षभ । आनृशंस्यं परो धर्मस्त्वत्त एव हि मे श्रुतम् ॥3-67-15॥ एवं ब्रुवाणान्यदि वः प्रतिब्रूयाद्धि कश्चन । स नरः सर्वथा ज्ञेयः कश्चासौ क्व च वर्तते ॥3-67-16॥ यच्च वो वचनं श्रुत्वा ब्रूयात्प्रतिवचो नरः । तदादाय वचः क्षिप्रं ममावेद्यं द्विजोत्तमाः ॥3-67-17॥ यथा च वो न जानीयाच्चरतो भीमशासनात् । पुनरागमनं चैव तथा कार्यमतन्द्रितैः ॥3-67-18॥ यदि वासौ समृद्धः स्याद्यदि वाप्यधनो भवेत् । यदि वाप्यर्थकामः स्याज्ज्ञेयमस्य चिकीर्षितम् ॥3-67-19॥ एवमुक्तास्त्वगच्छंस्ते ब्राह्मणाः सर्वतोदिशम् । नलं मृगयितुं राजंस्तथा व्यसनिनं तदा ॥3-67-20॥ ते पुराणि सराष्ट्राणि ग्रामान्घोषांस्तथाश्रमान् । अन्वेषन्तो नलं राजन्नाधिजग्मुर्द्विजातयः ॥3-67-21॥ तच्च वाक्यं तथा सर्वे तत्र तत्र विशां पते । श्रावयां चक्रिरे विप्रा दमयन्त्या यथेरितम् ॥3-67-22॥ बृहदश्व उवाच । अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विजः । प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥3-68-1॥ नैषधं मृगयानेन दमयन्ति दिवानिशम् । अयोध्यां नगरीं गत्वा भाङ्गस्वरिरुपस्थितः ॥3-68-2॥ श्रावितश्च मया वाक्यं त्वदीयं स महाजने । ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥3-68-3॥ तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिपः । न च पारिषदः कश्चिद्भाष्यमाणो मयासकृत् ॥3-68-4॥ अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् । ऋतुपर्णस्य पुरुषो बाहुको नाम नामतः ॥3-68-5॥ सूतस्तस्य नरेन्द्रस्य विरूपो ह्रस्वबाहुकः । शीघ्रयाने सुकुशलो मृष्टकर्ता च भोजने ॥3-68-6॥ स विनिःश्वस्य बहुशो रुदित्वा च मुहुर्मुहुः । कुशलं चैव मां पृष्ट्वा पश्चादिदमभाषत ॥3-68-7॥ वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः । रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ॥3-68-8॥ विषमस्थेन मूढेन परिभ्रष्टसुखेन च । यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥3-68-9॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥3-68-10॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् । भ्रष्टराज्यं श्रिया हीनं श्यामा न क्रोद्धुमर्हति ॥3-68-11॥ तस्य तद्वचनं श्रुत्वा त्वरितो .अहमिहागतः । श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥3-68-12॥ एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशां पते । दमयन्ती रहो .अभ्येत्य मातरं प्रत्यभाषत ॥3-68-13॥ अयमर्थो न संवेद्यो भीमे मातः कथंचन । त्वत्संनिधौ समादेक्ष्ये सुदेवं द्विजसत्तमम् ॥3-68-14॥ यथा न नृपतिर्भीमः प्रतिपद्येत मे मतम् । तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥3-68-15॥ यथा चाहं समानीता सुदेवेनाशु बान्धवान् । तेनैव मङ्गलेनाशु सुदेवो यातु माचिरम् । समानेतुं नलं मातरयोध्यां नगरीमितः ॥3-68-16॥ विश्रान्तं च ततः पश्चात्पर्णादं द्विजसत्तमम् । अर्चयामास वैदर्भी धनेनातीव भामिनी ॥3-68-17॥ नले चेहागते विप्र भूयो दास्यामि ते वसु । त्वया हि मे बहु कृतं यथा नान्यः करिष्यति । यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥3-68-18॥ एवमुक्तो .अर्चयित्वा तामाशीर्वादैः सुमङ्गलैः । गृहानुपययौ चापि कृतार्थः स महामनाः ॥3-68-19॥ ततश्चानाय्य तं विप्रं दमयन्ती युधिष्ठिर । अब्रवीत्संनिधौ मातुर्दुःखशोकसमन्विता ॥3-68-20॥ गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् । ऋतुपर्णं वचो ब्रूहि पतिमन्यं चिकीर्षती । आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ॥3-68-21॥ तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वशः । यथा च गणितः कालः श्वोभूते स भविष्यति ॥3-68-22॥ यदि संभावनीयं ते गच्छ शीघ्रमरिंदम । सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति । न हि स ज्ञायते वीरो नलो जीवन्मृतो .अपि वा ॥3-68-23॥ एवं तया यथोक्तं वै गत्वा राजानमब्रवीत् । ऋतुपर्णं महाराज सुदेवो ब्राह्मणस्तदा ॥3-68-24॥ बृहदश्व उवाच । श्रुत्वा वचः सुदेवस्य ऋतुपर्णो नराधिपः । सान्त्वयञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥3-69-1॥ विदर्भान्यातुमिच्छामि दमदन्त्याः स्वयंवरम् । एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥3-69-2॥ एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह । व्यदीर्यत मनो दुःखात्प्रदध्यौ च महामनाः ॥3-69-3॥ दमयन्ती भवेदेतत्कुर्याद्दुःखेन मोहिता । अस्मदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥3-69-4॥ नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी । मया क्षुद्रेण निकृता पापेनाकृतबुद्धिना ॥3-69-5॥ स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुणः । स्यादेवमपि कुर्यात्सा विवशा गतसौहृदा । मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ॥3-69-6॥ न चैवं कर्हिचित्कुर्यात्सापत्या च विशेषतः । यदत्र तथ्यं पथ्यं च गत्वा वेत्स्यामि निश्चयम् । ऋतुपर्णस्य वै काममात्मार्थं च करोम्यहम् ॥3-69-7॥ इति निश्चित्य मनसा बाहुको दीनमानसः । कृताञ्जलिरुवाचेदमृतुपर्णं नराधिपम् ॥3-69-8॥ प्रतिजानामि ते सत्यं गमिष्यसि नराधिप । एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥3-69-9॥ ततः परीक्षामश्वानां चक्रे राजन्स बाहुकः । अश्वशालामुपागम्य भाङ्गस्वरिनृपाज्ञया ॥3-69-10॥ स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुकः । अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥3-69-11॥ तेजोबलसमायुक्तान्कुलशीलसमन्वितान् । वर्जितांल्लक्षणैर्हीनैः पृथुप्रोथान्महाहनून् । शुद्धान्दशभिरावर्तैः सिन्धुजान्वातरंहसः ॥3-69-12॥ दृष्ट्वा तानब्रवीद्राजा किंचित्कोपसमन्वितः । किमिदं प्रार्थितं कर्तुं प्रलब्धव्या हि ते वयम् ॥3-69-13॥ कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम । महानध्वा च तुरगैर्गन्तव्यः कथमीदृशैः ॥3-69-14॥ बाहुक उवाच । एते हया गमिष्यन्ति विदर्भान्नात्र संशयः । अथान्यान्मन्यसे राजन्ब्रूहि कान्योजयामि ते ॥3-69-15॥ ऋतुपर्ण उवाच । त्वमेव हयतत्त्वज्ञः कुशलश्चासि बाहुक । यान्मन्यसे समर्थांस्त्वं क्षिप्रं तानेव योजय ॥3-69-16॥ बृहदश्व उवाच । ततः सदश्वांश्चतुरः कुलशीलसमन्वितान् । योजयामास कुशलो जवयुक्तान्रथे नरः ॥3-69-17॥ ततो युक्तं रथं राजा समारोहत्त्वरान्वितः । अथ पर्यपतन्भूमौ जानुभिस्ते हयोत्तमाः ॥3-69-18॥ ततो नरवरः श्रीमान्नलो राजा विशां पते । सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥3-69-19॥ रश्मिभिश्च समुद्यम्य नलो यातुमियेष सः । सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥3-69-20॥ ते चोद्यमाना विधिना बाहुकेन हयोत्तमाः । समुत्पेतुरिवाकाशं रथिनं मोहयन्निव ॥3-69-21॥ तथा तु दृष्ट्वा तानश्वान्वहतो वातरंहसः । अयोध्याधिपतिर्धीमान्विस्मयं परमं ययौ ॥3-69-22॥ रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् । वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥3-69-23॥ किं नु स्यान्मातलिरयं देवराजस्य सारथिः । तथा हि लक्षणं वीरे बाहुके दृश्यते महत् ॥3-69-24॥ शालिहोत्रो .अथ किं नु स्याद्धयानां कुलतत्त्ववित् । मानुषं समनुप्राप्तो वपुः परमशोभनम् ॥3-69-25॥ उताहो स्विद्भवेद्राजा नलः परपुरंजयः । सो .अयं नृपतिरायात इत्येवं समचिन्तयत् ॥3-69-26॥ अथ वा यां नलो वेद विद्यां तामेव बाहुकः । तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥3-69-27॥ अपि चेदं वयस्तुल्यमस्य मन्ये नलस्य च । नायं नलो महावीर्यस्तद्विद्यस्तु भविष्यति ॥3-69-28॥ प्रच्छन्ना हि महात्मानश्चरन्ति पृथिवीमिमाम् । दैवेन विधिना युक्ताः शास्त्रोक्तैश्च विरूपणैः ॥3-69-29॥ भवेत्तु मतिभेदो मे गात्रवैरूप्यतां प्रति । प्रमाणात्परिहीनस्तु भवेदिति हि मे मतिः ॥3-69-30॥ वयःप्रमाणं तत्तुल्यं रूपेण तु विपर्ययः । नलं सर्वगुणैर्युक्तं मन्ये बाहुकमन्ततः ॥3-69-31॥ एवं विचार्य बहुशो वार्ष्णेयः पर्यचिन्तयत् । हृदयेन महाराज पुण्यश्लोकस्य सारथिः ॥3-69-32॥ ऋतुपर्णस्तु राजेन्द्र बाहुकस्य हयज्ञताम् । चिन्तयन्मुमुदे राजा सहवार्ष्णेयसारथिः ॥3-69-33॥ बलं वीर्यं तथोत्साहं हयसंग्रहणं च तत् । परं यत्नं च संप्रेक्ष्य परां मुदमवाप ह ॥3-69-34॥ बृहदश्व उवाच । स नदीः पर्वतांश्चैव वनानि च सरांसि च । अचिरेणातिचक्राम खेचरः खे चरन्निव ॥3-70-1॥ तथा प्रयाते तु रथे तदा भाङ्गस्वरिर्नृपः । उत्तरीयमथापश्यद्भ्रष्टं परपुरंजयः ॥3-70-2॥ ततः स त्वरमाणस्तु पटे निपतिते तदा । ग्रहीष्यामीति तं राजा नलमाह महामनाः ॥3-70-3॥ निगृह्णीष्व महाबुद्धे हयानेतान्महाजवान् । वार्ष्णेयो यावदेतं मे पटमानयतामिति ॥3-70-4॥ नलस्तं प्रत्युवाचाथ दूरे भ्रष्टः पटस्तव । योजनं समतिक्रान्तो न स शक्यस्त्वया पुनः ॥3-70-5॥ एवमुक्ते नलेनाथ तदा भाङ्गस्वरिर्नृपः । आससाद वने राजन्फलवन्तं बिभीतकम् ॥3-70-6॥ तं दृष्ट्वा बाहुकं राजा त्वरमाणो .अभ्यभाषत । ममापि सूत पश्य त्वं संख्याने परमं बलम् ॥3-70-7॥ सर्वः सर्वं न जानाति सर्वज्ञो नास्ति कश्चन । नैकत्र परिनिष्ठास्ति ज्ञानस्य पुरुषे क्वचित् ॥3-70-8॥ वृक्षे .अस्मिन्यानि पर्णानि फलान्यपि च बाहुक । पतितानि च यान्यत्र तत्रैकमधिकं शतम् । एकपत्राधिकं पत्रं फलमेकं च बाहुक ॥3-70-9॥ पञ्च कोट्यो .अथ पत्राणां द्वयोरपि च शाखयोः । प्रचिनुह्यस्य शाखे द्वे याश्चाप्यन्याः प्रशाखिकाः । आभ्यां फलसहस्रे द्वे पञ्चोनं शतमेव च ॥3-70-10॥ ततो रथादवप्लुत्य राजानं बाहुको .अब्रवीत् । परोक्षमिव मे राजन्कत्थसे शत्रुकर्शन ॥3-70-11॥ अथ ते गणिते राजन्विद्यते न परोक्षता । प्रत्यक्षं ते महाराज गणयिष्ये बिभीतकम् ॥3-70-12॥ अहं हि नाभिजानामि भवेदेवं न वेति च । संख्यास्यामि फलान्यस्य पश्यतस्ते जनाधिप । मुहूर्तमिव वार्ष्णेयो रश्मीन्यच्छतु वाजिनाम् ॥3-70-13॥ तमब्रवीन्नृपः सूतं नायं कालो विलम्बितुम् । बाहुकस्त्वब्रवीदेनं परं यत्नं समास्थितः ॥3-70-14॥ प्रतीक्षस्व मुहूर्तं त्वमथ वा त्वरते भवान् । एष याति शिवः पन्था याहि वार्ष्णेयसारथिः ॥3-70-15॥ अब्रवीदृतुपर्णस्तं सान्त्वयन्कुरुनन्दन । त्वमेव यन्ता नान्यो .अस्ति पृथिव्यामपि बाहुक ॥3-70-16॥ त्वत्कृते यातुमिच्छामि विदर्भान्हयकोविद । शरणं त्वां प्रपन्नो .अस्मि न विघ्नं कर्तुमर्हसि ॥3-70-17॥ कामं च ते करिष्यामि यन्मां वक्ष्यसि बाहुक । विदर्भान्यदि यात्वाद्य सूर्यं दर्शयितासि मे ॥3-70-18॥ अथाब्रवीद्बाहुकस्तं संख्यायेमं बिभीतकम् । ततो विदर्भान्यास्यामि कुरुष्वेदं वचो मम ॥3-70-19॥ अकाम इव तं राजा गणयस्वेत्युवाच ह । सो .अवतीर्य रथात्तूर्णं शातयामास तं द्रुमम् ॥3-70-20॥ ततः स विस्मयाविष्टो राजानमिदमब्रवीत् । गणयित्वा यथोक्तानि तावन्त्येव फलानि च ॥3-70-21॥ अत्यद्भुतमिदं राजन्दृष्टवानस्मि ते बलम् । श्रोतुमिच्छामि तां विद्यां यथैतज्ज्ञायते नृप ॥3-70-22॥ तमुवाच ततो राजा त्वरितो गमने तदा । विद्ध्यक्षहृदयज्ञं मां संख्याने च विशारदम् ॥3-70-23॥ बाहुकस्तमुवाचाथ देहि विद्यामिमां मम । मत्तो .अपि चाश्वहृदयं गृहाण पुरुषर्षभ ॥3-70-24॥ ऋतुपर्णस्ततो राजा बाहुकं कार्यगौरवात् । हयज्ञानस्य लोभाच्च तथेत्येवाब्रवीद्वचः ॥3-70-25॥ यथेष्टं त्वं गृहाणेदमक्षाणां हृदयं परम् । निक्षेपो मे .अश्वहृदयं त्वयि तिष्ठतु बाहुक । एवमुक्त्वा ददौ विद्यामृतुपर्णो नलाय वै ॥3-70-26॥ तस्याक्षहृदयज्ञस्य शरीरान्निःसृतः कलिः । कर्कोटकविषं तीक्ष्णं मुखात्सततमुद्वमन् ॥3-70-27॥ कलेस्तस्य तदार्तस्य शापाग्निः स विनिःसृतः । स तेन कर्शितो राजा दीर्घकालमनात्मवान् ॥3-70-28॥ ततो विषविमुक्तात्मा स्वरूपमकरोत्कलिः । तं शप्तुमैच्छत्कुपितो निषधाधिपतिर्नलः ॥3-70-29॥ तमुवाच कलिर्भीतो वेपमानः कृताञ्जलिः । कोपं संयच्छ नृपते कीर्तिं दास्यामि ते पराम् ॥3-70-30॥ इन्द्रसेनस्य जननी कुपिता माशपत्पुरा । यदा त्वया परित्यक्ता ततो .अहं भृशपीडितः ॥3-70-31॥ अवसं त्वयि राजेन्द्र सुदुःखमपराजित । विषेण नागराजस्य दह्यमानो दिवानिशम् ॥3-70-32॥ ये च त्वां मनुजा लोके कीर्तयिष्यन्त्यतन्द्रिताः । मत्प्रसूतं भयं तेषां न कदाचिद्भविष्यति ॥3-70-33॥ एवमुक्तो नलो राजा न्ययच्छत्कोपमात्मनः । ततो भीतः कलिः क्षिप्रं प्रविवेश बिभीतकम् । कलिस्त्वन्येन नादृश्यत्कथयन्नैषधेन वै ॥3-70-34॥ ततो गतज्वरो राजा नैषधः परवीरहा । संप्रनष्टे कलौ राजन्संख्यायाथ फलान्युत ॥3-70-35॥ मुदा परमया युक्तस्तेजसा च परेण ह । रथमारुह्य तेजस्वी प्रययौ जवनैर्हयैः । बिभीतकश्चाप्रशस्तः संवृत्तः कलिसंश्रयात् ॥3-70-36॥ हयोत्तमानुत्पततो द्विजानिव पुनः पुनः । नलः संचोदयामास प्रहृष्टेनान्तरात्मना ॥3-70-37॥ विदर्भाभिमुखो राजा प्रययौ स महामनाः । नले तु समतिक्रान्ते कलिरप्यगमद्गृहान् ॥3-70-38॥ ततो गतज्वरो राजा नलो .अभूत्पृथिवीपते । विमुक्तः कलिना राजन्रूपमात्रवियोजितः ॥3-70-39॥ बृहदश्व उवाच । ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् । ऋतुपर्णं जना राज्ञे भीमाय प्रत्यवेदयन् ॥3-71-1॥ स भीमवचनाद्राजा कुण्डिनं प्राविशत्पुरम् । नादयन्रथघोषेण सर्वाः सोपदिशो दश ॥3-71-2॥ ततस्तं रथनिर्घोषं नलाश्वास्तत्र शुश्रुवुः । श्रुत्वा च समहृष्यन्त पुरेव नलसंनिधौ ॥3-71-3॥ दमयन्ती च शुश्राव रथघोषं नलस्य तम् । यथा मेघस्य नदतो गम्भीरं जलदागमे ॥3-71-4॥ नलेन संगृहीतेषु पुरेव नलवाजिषु । सदृशं रथनिर्घोषं मेने भैमी तथा हयाः ॥3-71-5॥ प्रासादस्थाश्च शिखिनः शालास्थाश्चैव वारणाः । हयाश्च शुश्रुवुस्तत्र रथघोषं महीपतेः ॥3-71-6॥ ते श्रुत्वा रथनिर्घोषं वारणाः शिखिनस्तथा । प्रणेदुरुन्मुखा राजन्मेघोदयमिवेक्ष्य ह ॥3-71-7॥ दमयन्त्युवाच । यथासौ रथनिर्घोषः पूरयन्निव मेदिनीम् । मम ह्लादयते चेतो नल एष महीपतिः ॥3-71-8॥ अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि । असंख्येयगुणं वीरं विनशिष्याम्यसंशयम् ॥3-71-9॥ यदि वै तस्य वीरस्य बाह्वोर्नाद्याहमन्तरम् । प्रविशामि सुखस्पर्शं विनशिष्याम्यसंशयम् ॥3-71-10॥ यदि मां मेघनिर्घोषो नोपगच्छति नैषधः । अद्य चामीकरप्रख्यो विनशिष्याम्यसंशयम् ॥3-71-11॥ यदि मां सिंहविक्रान्तो मत्तवारणवारणः । नाभिगच्छति राजेन्द्रो विनशिष्याम्यसंशयम् ॥3-71-12॥ न स्मराम्यनृतं किं चिन्न स्मराम्यनुपाकृतम् । न च पर्युषितं वाक्यं स्वैरेष्वपि महात्मनः ॥3-71-13॥ प्रभुः क्षमावान्वीरश्च मृदुर्दान्तो जितेन्द्रियः । रहो .अनीचानुवर्ती च क्लीबवन्मम नैषधः ॥3-71-14॥ गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् । हृदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥3-71-15॥ बृहदश्व उवाच । एवं विलपमाना सा नष्टसंज्ञेव भारत । आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥3-71-16॥ ततो मध्यमकक्षायां ददर्श रथमास्थितम् । ऋतुपर्णं महीपालं सहवार्ष्णेयबाहुकम् ॥3-71-17॥ ततो .अवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् । हयांस्तानवमुच्याथ स्थापयामासतू रथम् ॥3-71-18॥ सो .अवतीर्य रथोपस्थादृतुपर्णो नराधिपः । उपतस्थे महाराज भीमं भीमपराक्रमम् ॥3-71-19॥ तं भीमः प्रतिजग्राह पूजया परया ततः । अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥3-71-20॥ किं कार्यं स्वागतं ते .अस्तु राज्ञा पृष्टश्च भारत । नाभिजज्ञे स नृपतिर्दुहित्रर्थे समागतम् ॥3-71-21॥ ऋतुपर्णो .अपि राजा स धीमान्सत्यपराक्रमः । राजानं राजपुत्रं वा न स्म पश्यति कंचन । नैव स्वयंवरकथां न च विप्रसमागमम् ॥3-71-22॥ ततो विगणयन्राजा मनसा कोसलाधिपः । आगतो .अस्मीत्युवाचैनं भवन्तमभिवादकः ॥3-71-23॥ राजापि च स्मयन्भीमो मनसाभिविचिन्तयत् । अधिकं योजनशतं तस्यागमनकारणम् ॥3-71-24॥ ग्रामान्बहूनतिक्रम्य नाध्यगच्छद्यथातथम् । अल्पकार्यं विनिर्दिष्टं तस्यागमनकारणम् ॥3-71-25॥ नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् । विश्राम्यतामिति वदन्क्लान्तो .असीति पुनः पुनः ॥3-71-26॥ स सत्कृतः प्रहृष्टात्मा प्रीतः प्रीतेन पार्थिवः । राजप्रेष्यैरनुगतो दिष्टं वेश्म समाविशत् ॥3-71-27॥ ऋतुपर्णे गते राजन्वार्ष्णेयसहिते नृपे । बाहुको रथमास्थाय रथशालामुपागमत् ॥3-71-28॥ स मोचयित्वा तानश्वान्परिचार्य च शास्त्रतः । स्वयं चैतान्समाश्वास्य रथोपस्थ उपाविशत् ॥3-71-29॥ दमयन्ती तु शोकार्ता दृष्ट्वा भाङ्गस्वरिं नृपम् । सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥3-71-30॥ चिन्तयामास वैदर्भी कस्यैष रथनिस्वनः । नलस्येव महानासीन्न च पश्यामि नैषधम् ॥3-71-31॥ वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता । तेनास्य रथनिर्घोषो नलस्येव महानभूत् ॥3-71-32॥ आहो स्विदृतुपर्णो .अपि यथा राजा नलस्तथा । ततो .अयं रथनिर्घोषो नैषधस्येव लक्ष्यते ॥3-71-33॥ एवं वितर्कयित्वा तु दमयन्ती विशां पते । दूतीं प्रस्थापयामास नैषधान्वेषणे नृप ॥3-71-34॥ दमयन्त्युवाच । गच्छ केशिनि जानीहि क एष रथवाहकः । उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥3-72-1॥ अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता । पृच्छेथाः पुरुषं ह्येनं यथातत्त्वमनिन्दिते ॥3-72-2॥ अत्र मे महती शङ्का भवेदेष नलो नृपः । तथा च मे मनस्तुष्टिर्हृदयस्य च निर्वृतिः ॥3-72-3॥ ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा । प्रतिवाक्यं च सुश्रोणि बुध्येथास्त्वमनिन्दिते ॥3-72-4॥ बृहदश्व उवाच । एवं समाहिता गत्वा दूती बाहुकमब्रवीत् । दमयन्त्यपि कल्याणी प्रासादस्थान्ववैक्षत ॥3-72-5॥ केशिन्युवाच । स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् । दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥3-72-6॥ कदा वै प्रस्थिता यूयं किमर्थमिह चागताः । तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥3-72-7॥ बाहुक उवाच । श्रुतः स्वयंवरो राज्ञा कौसल्येन यशस्विना । द्वितीयो दमयन्त्या वै श्वोभूत इति भामिनि ॥3-72-8॥ श्रुत्वा तं प्रस्थितो राजा शतयोजनयायिभिः । हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥3-72-9॥ केशिन्युवाच । अथ यो .असौ तृतीयो वः स कुतः कस्य वा पुनः । त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥3-72-10॥ बाहुक उवाच । पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः । स नले विद्रुते भद्रे भाङ्गस्वरिमुपस्थितः ॥3-72-11॥ अहमप्यश्वकुशलः सूदत्वे च सुनिष्ठितः । ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥3-72-12॥ केशिन्युवाच । अथ जानाति वार्ष्णेयः क्व नु राजा नलो गतः । कथंचित्त्वयि वैतेन कथितं स्यात्तु बाहुक ॥3-72-13॥ बाहुक उवाच । इहैव पुत्रौ निक्षिप्य नलस्याशुभकर्मणः । गतस्ततो यथाकामं नैष जानाति नैषधम् ॥3-72-14॥ न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि । गूढश्चरति लोके .अस्मिन्नष्टरूपो महीपतिः ॥3-72-15॥ आत्मैव हि नलं वेत्ति या चास्य तदनन्तरा । न हि वै तानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥3-72-16॥ केशिन्युवाच । यो .असावयोध्यां प्रथमं गतवान्ब्राह्मणस्तदा । इमानि नारीवाक्यानि कथयानः पुनः पुनः ॥3-72-17॥ क्व नु त्वं कितव छित्त्वा वस्त्रार्धं प्रस्थितो मम । उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥3-72-18॥ सा वै यथा समादिष्टा तत्रास्ते त्वत्प्रतीक्षिणी । दह्यमाना दिवारात्रं वस्त्रार्धेनाभिसंवृता ॥3-72-19॥ तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव । प्रसादं कुरु वै वीर प्रतिवाक्यं प्रयच्छ च ॥3-72-20॥ तस्यास्तत्प्रियमाख्यानं प्रब्रवीहि महामते । तदेव वाक्यं वैदर्भी श्रोतुमिच्छत्यनिन्दिता ॥3-72-21॥ एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल । यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥3-72-22॥ बृहदश्व उवाच । एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन । हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥3-72-23॥ स निगृह्यात्मनो दुःखं दह्यमानो महीपतिः । बाष्पसंदिग्धया वाचा पुनरेवेदमब्रवीत् ॥3-72-24॥ वैषम्यमपि संप्राप्ता गोपायन्ति कुलस्त्रियः । आत्मानमात्मना सत्यो जितस्वर्गा न संशयः ॥3-72-25॥ रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन । प्राणांश्चारित्रकवचा धारयन्तीह सत्स्त्रियः ॥3-72-26॥ प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥3-72-27॥ सत्कृतासत्कृता वापि पतिं दृष्ट्वा तथागतम् । भ्रष्टराज्यं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥3-72-28॥ एवं ब्रुवाणस्तद्वाक्यं नलः परमदुःखितः । न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥3-72-29॥ ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् । तत्सर्वं कथितं चैव विकारं चैव तस्य तम् ॥3-72-30॥ बृहदश्व उवाच । दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा । शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ॥3-73-1॥ गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके । आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ॥3-73-2॥ यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि । तत्र संचेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ॥3-73-3॥ न चास्य प्रतिबन्धेन देयो .अग्निरपि भामिनि । याचते न जलं देयं सम्यगत्वरमाणया ॥3-73-4॥ एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय । यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ॥3-73-5॥ दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी । निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ॥3-73-6॥ सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् । निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ॥3-73-7॥ केशिन्युवाच । दृढं शुच्युपचारो .असौ न मया मानुषः क्वचित् । दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ॥3-73-8॥ ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् । तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् । संकटे .अप्यस्य सुमहद्विवरं जायते .अधिकम् ॥3-73-9॥ ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः । प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ॥3-73-10॥ तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः । स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ॥3-73-11॥ ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः । तृणमुष्टिं समादाय आविध्यैनं समादधत् ॥3-73-12॥ अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः । तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ॥3-73-13॥ अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया । यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ॥3-73-14॥ छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् । अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ॥3-73-15॥ यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः । मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ॥3-73-16॥ भूय एव सुगन्धीनि हृषितानि भवन्ति च । एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ॥3-73-17॥ बृहदश्व उवाच । दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् । अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ॥3-73-18॥ सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् । केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ॥3-73-19॥ पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् । महानसाच्छृतं मांसं समादायैहि भामिनि ॥3-73-20॥ सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च । अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी । दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ॥3-73-21॥ सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा । प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ॥3-73-22॥ वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः । मिथुनं प्रेषयामास केशिन्या सह भारत ॥3-73-23॥ इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः । अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ॥3-73-24॥ बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ । भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ॥3-73-25॥ नैषधो दर्शयित्वा तु विकारमसकृत्तदा । उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ॥3-73-26॥ इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः । ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ॥3-73-27॥ बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः । वयं च देशातिथयो गच्छ भद्रे नमो .अस्तु ते ॥3-73-28॥ बृहदश्व उवाच । सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः । आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥3-74-1॥ दमयन्ती ततो भूयः प्रेषयामास केशिनीम् । मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥3-74-2॥ परीक्षितो मे बहुशो बाहुको नलशङ्कया । रूपे मे संशयस्त्वेकः स्वयमिच्छामि वेदितुम् ॥3-74-3॥ स वा प्रवेश्यतां मातर्मां वानुज्ञातुमर्हसि । विदितं वाथ वाज्ञातं पितुर्मे संविधीयताम् ॥3-74-4॥ एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् । दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ॥3-74-5॥ सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ । नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥3-74-6॥ तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा । तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥3-74-7॥ ततः काषायवसना जटिला मलपङ्किनी । दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥3-74-8॥ दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक । सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥3-74-9॥ अनागसं प्रियां भार्यां विजने श्रममोहिताम् । अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥3-74-10॥ किं नु तस्य मया कार्यमपराद्धं महीपतेः । यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ॥3-74-11॥ साक्षाद्देवानपाहाय वृतो यः स मया पुरा । अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥3-74-12॥ अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् । भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ॥3-74-13॥ दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम । शोकजं वारि नेत्राभ्यामसुखं प्रास्रवद्बहु ॥3-74-14॥ अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् । परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ॥3-74-15॥ मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् । कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥3-74-16॥ त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा । वनस्थया दुःखितया शोचन्त्या मां विवाससम् ॥3-74-17॥ स मच्छरीरे त्वच्छापाद्दह्यमानो .अवसत्कलिः । त्वच्छापदग्धः सततं सो .अग्नाविव समाहितः ॥3-74-18 ॥ मम च व्यवसायेन तपसा चैव निर्जितः । दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥3-74-19॥ विमुच्य मां गतः पापः स ततो .अहमिहागतः । त्वदर्थं विपुलश्रोणि न हि मे .अन्यत्प्रयोजनम् ॥3-74-20॥ कथं नु नारी भर्तारमनुरक्तमनुव्रतम् । उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥3-74-21॥ दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् । भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥3-74-22॥ स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः । श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ॥3-74-23॥ दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् । प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥3-74-24॥ दमयन्त्युवाच । न मामर्हसि कल्याण पापेन परिशङ्कितुम् । मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥3-75-1॥ तवाभिगमनार्थं तु सर्वतो ब्राह्मणा गताः । वाक्यानि मम गाथाभिर्गायमाना दिशो दश ॥3-75-2॥ ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव । अभ्यगच्छत्कोसलायामृतुपर्णनिवेशने ॥3-75-3॥ तेन वाक्ये हृते सम्यक्प्रतिवाक्ये तथाहृते । उपायो .अयं मया दृष्टो नैषधानयने तव ॥3-75-4॥ त्वामृते न हि लोके .अन्य एकाह्ना पृथिवीपते । समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥3-75-5॥ तथा चेमौ महीपाल भजे .अहं चरणौ तव । यथा नासत्कृतं किं चिन्मनसापि चराम्यहम् ॥3-75-6॥ अयं चरति लोके .अस्मिन्भूतसाक्षी सदागतिः । एष मुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥3-75-7॥ तथा चरति तिग्मांशुः परेण भुवनं सदा । स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥3-75-8॥ चन्द्रमाः सर्वभूतानामन्तश्चरति साक्षिवत् । स विमुञ्चतु मे प्राणान्यदि पापं चराम्यहम् ॥3-75-9॥ एते देवास्त्रयः कृत्स्नं त्रैलोक्यं धारयन्ति वै । विब्रुवन्तु यथासत्यमेते वाद्य त्यजन्तु माम् ॥3-75-10॥ एवमुक्ते ततो वायुरन्तरिक्षादभाषत । नैषा कृतवती पापं नल सत्यं ब्रवीमि ते ॥3-75-11॥ राजञ्शीलनिधिः स्फीतो दमयन्त्या सुरक्षितः । साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥3-75-12॥ उपायो विहितश्चायं त्वदर्थमतुलो .अनया । न ह्येकाह्ना शतं गन्ता त्वदृते .अन्यः पुमानिह ॥3-75-13॥ उपपन्ना त्वया भैमी त्वं च भैम्या महीपते । नात्र शङ्का त्वया कार्या संगच्छ सह भार्यया ॥3-75-14॥ तथा ब्रुवति वायौ तु पुष्पवृष्टिः पपात ह । देवदुन्दुभयो नेदुर्ववौ च पवनः शिवः ॥3-75-15॥ तदद्भुततमं दृष्ट्वा नलो राजाथ भारत । दमयन्त्यां विशङ्कां तां व्यपाकर्षदरिंदमः ॥3-75-16॥ ततस्तद्वस्त्रमरजः प्रावृणोद्वसुधाधिपः । संस्मृत्य नागराजानं ततो लेभे वपुः स्वकम् ॥3-75-17॥ स्वरूपिणं तु भर्तारं दृष्ट्वा भीमसुता तदा । प्राक्रोशदुच्चैरालिङ्ग्य पुण्यश्लोकमनिन्दिता ॥3-75-18॥ भैमीमपि नलो राजा भ्राजमानो यथा पुरा । सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥3-75-19॥ ततः स्वोरसि विन्यस्य वक्त्रं तस्य शुभानना । परीता तेन दुःखेन निशश्वासायतेक्षणा ॥3-75-20॥ तथैव मलदिग्धाङ्गी परिष्वज्य शुचिस्मिता । सुचिरं पुरुषव्याघ्रं तस्थौ साश्रुपरिप्लुता ॥3-75-21॥ ततः सर्वं यथावृत्तं दमयन्त्या नलस्य च । भीमायाकथयत्प्रीत्या वैदर्भ्या जननी नृप ॥3-75-22॥ ततो .अब्रवीन्महाराजः कृतशौचमहं नलम् । दमयन्त्या सहोपेतं काल्यं द्रष्टा सुखोषितम् ॥3-75-23॥ ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम्। वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥3-75-24॥ स चतुर्थे ततो वर्षे संगम्य सह भार्यया । सर्वकामैः सुसिद्धार्थो लब्धवान्परमां मुदम् ॥3-75-25॥ दमयन्त्यपि भर्तारमवाप्याप्यायिता भृशम् । अर्धसंजातसस्येव तोयं प्राप्य वसुंधरा ॥3-75-26॥ सैवं समेत्य व्यपनीततन्द्री । शान्तज्वरा हर्षविवृद्धसत्त्वा । रराज भैमी समवाप्तकामा । शीतांशुना रात्रिरिवोदितेन ॥3-75-27॥ बृहदश्व उवाच । अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः । वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥3-76-1॥ ततो .अभिवादयामास प्रयतः श्वशुरं नलः । तस्यानु दमयन्ती च ववन्दे पितरं शुभा ॥3-76-2॥ तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा । यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः । नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ॥3-76-3॥ तामर्हणां नलो राजा प्रतिगृह्य यथाविधि । परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥3-76-4॥ ततो बभूव नगरे सुमहान्हर्षनिस्वनः । जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥3-76-5॥ अशोभयच्च नगरं पताकाध्वजमालिनम् । सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ॥3-76-6॥ द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः । अर्चितानि च सर्वाणि देवतायतनानि च ॥3-76-7॥ ऋतुपर्णो .अपि शुश्राव बाहुकच्छद्मिनं नलम् । दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥3-76-8॥ तमानाय्य नलो राजा क्षमयामास पार्थिवम् । स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ॥3-76-9॥ स सत्कृतो महीपालो नैषधं विस्मयान्वितः । दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥3-76-10॥ कच्चित्तु नापराधं ते कृतवानस्मि नैषध । अज्ञातवासं वसतो मद्गृहे निषधाधिप ॥3-76-11॥ यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् । मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ॥3-76-12॥ नल उवाच । न मे .अपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव । कृते .अपि च न मे कोपः क्षन्तव्यं हि मया तव ॥3-76-13॥ पूर्वं ह्यसि सखा मे .असि संबन्धी च नराधिप । अत ऊर्ध्वं तु भूयस्त्वं प्रीतिमाहर्तुमर्हसि ॥3-76-14॥ सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि । न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥3-76-15॥ इदं चैव हयज्ञानं त्वदीयं मयि तिष्ठति । तदुपाकर्तुमिच्छामि मन्यसे यदि पार्थिव ॥3-76-16॥ बृहदश्व उवाच । एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः । स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥3-76-17॥ ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः । सूतमन्यमुपादाय ययौ स्वपुरमेव हि ॥3-76-18॥ ऋतुपर्णे प्रतिगते नलो राजा विशां पते । नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥3-76-19॥ बृहदश्व उवाच । स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः । पुरादल्पपरीवारो जगाम निषधान्प्रति ॥3-77-1॥ रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः । पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥3-77-2॥ स कम्पयन्निव महीं त्वरमाणो महीपतिः । प्रविवेशातिसंरब्धस्तरसैव महामनाः ॥3-77-3॥ ततः पुष्करमासाद्य वीरसेनसुतो नलः । उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥3-77-4॥ दमयन्ती च यच्चान्यन्मया वसु समर्जितम् । एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥3-77-5॥ पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः । एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥3-77-6॥ जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु । प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ॥3-77-7॥ न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् । द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥3-77-8॥ वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा । येन तेनाप्युपायेन वृद्धानामिति शासनम् ॥3-77-9॥ द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर । कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥3-77-10॥ नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव । ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥3-77-11॥ दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध । दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् । दिष्ट्या च ध्रियसे राजन्सदारो .अरिनिबर्हण ॥3-77-12॥ धनेनानेन वैदर्भी जितेन समलंकृता । मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥3-77-13॥ नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध । देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ॥3-77-14॥ जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् । कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ॥3-77-15॥ श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः । इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥3-77-16॥ स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः । पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ॥3-77-17॥ ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च । एकपाणेन भद्रं ते नलेन स पराजितः । सरत्नकोशनिचयः प्राणेन पणितो .अपि च ॥3-77-18॥ जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् । मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥3-77-19॥ वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् । तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥3-77-20॥ न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा । कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे । नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ॥3-77-21॥ यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते । तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥3-77-22॥ सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति । पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः ॥3-77-23॥ एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः । स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ॥3-77-24॥ सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् । पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥3-77-25॥ कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी । यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥3-77-26॥ स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः । प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ॥3-77-27॥ महत्या सेनया राजन्विनीतैः परिचारकैः । भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ॥3-77-28॥ प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् । प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् । प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ॥3-77-29॥ बृहदश्व उवाच । प्रशान्ते तु पुरे हृष्टे संप्रवृत्ते महोत्सवे । महत्या सेनया राजा दमयन्तीमुपानयत् ॥3-78-1॥ दमयन्तीमपि पिता सत्कृत्य परवीरहा । प्रस्थापयदमेयात्मा भीमो भीमपराक्रमः ॥3-78-2॥ आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः । वर्तयामास मुदितो देवराडिव नन्दने ॥3-78-3॥ तथा प्रकाशतां यातो जम्बूद्वीपे .अथ राजसु । पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥3-78-4॥ ईजे च विविधैर्यज्ञैर्विधिवत्स्वाप्तदक्षिणैः । तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे .अचिरात् ॥3-78-4॥