बृहदश्व उवाच।

आसीद्राजा नलो नाम वीरसेनसुतो बली।

उपपन्नो गुणैरिष्टै रूपवानश्वकोविदः॥३-५०-१॥

अतिष्ठन्मनुजेन्द्राणां मूर्ध्नि देवपतिर्यथा।

उपर्युपरि सर्वेषामादित्य इव तेजसा॥३-५०-२॥

ब्रह्मण्यो वेदविच्छूरो निषधेषु महीपतिः।

अक्षप्रियः सत्यवादी महानक्षौहिणीपतिः॥३-५०-३॥

ईप्सितो वरनारीणामुदारः संयतेन्द्रियः।

रक्षिता धन्विनां श्रेष्ठः साक्षादिव मनुः स्वयम्॥३-५०-४॥

तथैवासीद्विदर्भेषु भीमो भीमपराक्रमः।

शूरः सर्वगुणैर्युक्तः प्रजाकामः स चाप्रजः॥३-५०-५॥

स प्रजार्थे परं यत्नमकरोत्सुसमाहितः।

तमभ्यगच्छद्ब्रह्मर्षिर्दमनो नाम भारत॥३-५०-६॥

तं स भीमः प्रजाकामस्तोषयामास धर्मवित्।

महिष्या सह राजेन्द्र सत्कारेण सुवर्चसम्॥३-५०-७॥

तस्मै प्रसन्नो दमनः सभार्याय वरं ददौ।

कन्यारत्नं कुमारांश्च त्रीनुदारान्महायशाः॥३-५०-८॥

दमयन्तीं दमं दान्तं दमनं च सुवर्चसम्।

उपपन्नान्गुणैः सर्वैर्भीमान्भीमपराक्रमान्॥३-५०-९॥

दमयन्ती तु रूपेण तेजसा यशसा श्रिया।

सौभाग्येन च लोकेषु यशः प्राप सुमध्यमा॥३-५०-१०॥

अथ तां वयसि प्राप्ते दासीनां समलंकृतम्।

शतं सखीनां च तथा पर्युपास्ते शचीमिव॥३-५०-११॥

तत्र स्म भ्राजते भैमी सर्वाभरणभूषिता।

सखीमध्ये ऽनवद्याङ्गी विद्युत्सौदामिनी यथा।

अतीव रूपसंपन्ना श्रीरिवायतलोचना॥३-५०-१२॥

न देवेषु न यक्षेषु तादृग्रूपवती क्वचित्।

मानुषेष्वपि चान्येषु दृष्टपूर्वा न च श्रुता।

चित्तप्रमाथिनी बाला देवानामपि सुन्दरी॥३-५०-१३॥

नलश्च नरशार्दूलो रूपेणाप्रतिमो भुवि।

कन्दर्प इव रूपेण मूर्तिमानभवत्स्वयम्॥३-५०-१४॥

तस्याः समीपे तु नलं प्रशशंसुः कुतूहलात्।

नैषधस्य समीपे तु दमयन्तीं पुनः पुनः॥३-५०-१५॥

तयोरदृष्टकामो ऽभूच्छृण्वतोः सततं गुणान्।

अन्योन्यं प्रति कौन्तेय स व्यवर्धत हृच्छयः॥३-५०-१६॥

अशक्नुवन्नलः कामं तदा धारयितुं हृदा।

अन्तःपुरसमीपस्थे वन आस्ते रहोगतः॥३-५०-१७॥

स ददर्श तदा हंसाञ्जातरूपपरिच्छदान्।

वने विचरतां तेषामेकं जग्राह पक्षिणम्॥३-५०-१८॥

ततो ऽन्तरिक्षगो वाचं व्याजहार तदा नलम्।

न हन्तव्यो ऽस्मि ते राजन्करिष्यामि हि ते प्रियम्॥३-५०-१९॥

दमयन्तीसकाशे त्वां कथयिष्यामि नैषध।

यथा त्वदन्यं पुरुषं न सा मंस्यति कर्हिचित्॥३-५०-२०॥

एवमुक्तस्ततो हंसमुत्ससर्ज महीपतिः।

ते तु हंसाः समुत्पत्य विदर्भानगमंस्ततः॥३-५०-२१॥

विदर्भनगरीं गत्वा दमयन्त्यास्तदान्तिके।

निपेतुस्ते गरुत्मन्तः सा ददर्शाथ तान्खगान्॥३-५०-२२॥

सा तानद्भुतरूपान्वै दृष्ट्वा सखिगणावृता।

हृष्टा ग्रहीतुं खगमांस्त्वरमाणोपचक्रमे॥३-५०-२३॥

अथ हंसा विससृपुः सर्वतः प्रमदावने।

एकैकशस्ततः कन्यास्तान्हंसान्समुपाद्रवन्॥३-५०-२४॥

दमयन्ती तु यं हंसं समुपाधावदन्तिके।

स मानुषीं गिरं कृत्वा दमयन्तीमथाब्रवीत्॥३-५०-२५॥

दमयन्ति नलो नाम निषधेषु महीपतिः।

अश्विनोः सदृशो रूपे न समास्तस्य मानुषाः॥३-५०-२६॥

तस्य वै यदि भार्या त्वं भवेथा वरवर्णिनि।

सफलं ते भवेज्जन्म रूपं चेदं सुमध्यमे॥३-५०-२७॥

वयं हि देवगन्धर्वमनुष्योरगराक्षसान्।

दृष्टवन्तो न चास्माभिर्दृष्टपूर्वस्तथाविधः॥३-५०-२८॥

त्वं चापि रत्नं नारीणां नरेषु च नलो वरः।

विशिष्टाया विशिष्टेन संगमो गुणवान्भवेत्॥३-५०-२९॥

एवमुक्ता तु हंसेन दमयन्ती विशां पते।

अब्रवीत्तत्र तं हंसं तमप्येवं नलं वद॥३-५०-३०॥

तथेत्युक्त्वाण्डजः कन्यां वैदर्भस्य विशां पते।

पुनरागम्य निषधान्नले सर्वं न्यवेदयत्॥३-५०-३१॥